Rathasamprokṣaṇavidhi

Metadata

Bundle No.

RE20044

Type

Manuscrit

Language

Sanskrit

Creator

IFP and San Marga Trust

Date Created

2009-2010

Source

Institut Français de Pondichéry

License

Key

manuscripts_004527

Manuscript No.

RE20044r

Title Alternate Script

रथसम्प्रोक्षणविधि

Language

Script

Type

Manuscript

Material

Condition

Damaged

Folios in Text

3

Folio Range of Text

40b - 42a

Lines per Side

4 - 8

Folios in Bundle

111

Width

2.8 cm

Length

38 cm

Bundle No.

RE20044

Miscellaneous Notes

This text, which deals with the consecration of the chariot, has been attributed to aghoraśivācārya (vide colophon on fol. 42a)

Manuscript Beginning

tatra rathasaṃ[m]prokṣaṇa.......ẏāṃ rohaṇāt pūrvadine prāsādāgre rathāgre vā maṇḍapaṃ saṃkalpya। maṇḍapamadhye kuṇḍavedīpūrvalakṣaṇe nikṣipya gomayenopalipya puṇyāhaṃ vācayitvā paścāt pañcagavyena samprokṣya vedīsūtreṇa saṃveṣṭya vedikopari sthaṇḍilaṃ vidhāya sthaṇḍilamadhye padmāṣṭadalaṃ saṃlikhya.......

Manuscript Ending

gaṇeśvar[ājña]yā sumuhūrte sulagnake vedādhyayanaṃ svastisūktabhaktavākyavividhacchatracāmaravyajanasarvavādyālaṃkṛtyaiḥ ācāryādigaṇikāntam āvṛtya 'sivaṃ śibikām āropya rathaprāsādam āropayet। āśrītācāryādīṃś ca rathaṃ samāropayet। ghaṭasthagandhatoyai[ḥ] puṣpāñjaliṃ kṛtvā sarvajanebhyo dāpayet। iti aghoraśivācāryaviracitarathasamprokṣaṇavidhi[s] samāptā[aḥ]। śubham astu।

Catalog Entry Status

Complete

No. in Descriptive Catalog

379.18

Key

manuscripts_004527

Reuse

License

Cite as

Rathasamprokṣaṇavidhi, in Digital Collections, Institut Français de Pondichéry, Manuscripts of the Indology Collection, consulted on September, 12th 2025, https://ifp.inist.fr/s/manuscripts/item/381676