Aṁśumadbhedakāśyapa - Bhaktalakṣaṇa
Metadata
Bundle No.
RE20044
Type
Manuscrit
Subject
Śaiva, Śaivasiddhānta, Āgama, Bhaktalakṣaṇa
Language
Sanskrit
Tamil
Creator
IFP and San Marga Trust
Date Created
2009-2010
Source
Institut Français de Pondichéry
License
Key
manuscripts_004531

Manuscript No.
RE20044v
Title Alternate Script
अंशुमद्भेदकाश्यप - भक्तलक्षण
Subject Description
Script
Type
Manuscript
Material
Condition
Damaged
Folios in Text
5
Folio Range of Text
58b - 62a
Lines per Side
4 - 8
Folios in Bundle
111
Width
2.8 cm
Length
38 cm
Bundle No.
RE20044
Other Texts in Bundle
Miscellaneous Notes
This text speaks about the charecterstic features of the idols prepared for the devotees of god. It contains explanations in Tamil. According to the colophon this text forms part of the aṃśumadbhedakāśyapa. It agrees partly with IFP.T.1, ch. 91
Manuscript Beginning
atha vakṣye vi'seṣeṇa bhaktānāṃ lakṣaṇaṃ param। anantaraṃ bhaktalakṣaṇam collappaṭā niṉṟatu। sarveṣām api bhaktānāṃ padaṃ caiva caturvidham। ellā bhaktarkaLukkum padam nāluvidhamām। sālokyaṃ caiva sāmīpyaṃ sārūpyaṃ tu tathaiva ca। sāyujyaṃ ca paraṃ vipra caturbhedam udāhṛtam। sālokyam eṉṟum sāmīpyam eṉṟum sārūpyam eṉṟum sāyujyam eṉṟum nāluvidhamām। puruṣo vā striyo vātha teṣu yatpadam āśritāḥ। tat tat padānukūlaṃ tu pratimāṃ kārayet budhaḥ।
Manuscript Ending
tāmasaṃ hy evam ākhyātam evaṃ syāt bhaktalakṣaṇam। bhasmattiṉālee uddhūLanam ceyyapaṭṭa ellā aṅgattaiyum rudrākṣamālaiyālee alaṅkārattaiyumuṭaittāy iruppatu। tāmasam ippaṭiccollapaṭṭatu। bhakta lakṣaṇam ippaṭicollappaṭṭatu। praṇavādinamo'ntaṃ ca svanāmapadamadhyagam। bhaktānāṃ mantramākhyātaṃ tenaivārcanam ārabhet। ityaṃśumān[mad]bhede kāśyape bhaktalakṣaṇo nāma ṣaḍ'sītiḥ paṭalaḥ। śrīdakṣiṇāmūrtigurave namaḥ।
Bibliography
Printed 1) under the title kāśyapaśilpaśāstram, with Tamil translation, ed. and tr. by K. S. Subrahmanya Sastry, Tanjore Saraswatimahal Series No. 89, Tanjore, 1968 & 1960. and 2) under the title kā"yapaśilpa, ed. by Krishnaraya, Anandāsrama Sanskrit Series No. 95, Anandāsrama press, Pune, 1926
Catalog Entry Status
Complete
No. in Descriptive Catalog
379.22
Key
manuscripts_004531
Reuse
License
Cite as
Aṁśumadbhedakāśyapa - Bhaktalakṣaṇa,
in Digital Collections, Institut Français de Pondichéry,
Manuscripts of the Indology Collection,
consulted on September, 12th 2025, https://ifp.inist.fr/s/manuscripts/item/381680