Aṁśumadbhedakāśyapa - Bhaktalakṣaṇa

Metadata

Bundle No.

RE20044

Type

Manuscrit

Subject

Śaiva, Śaivasiddhānta, Āgama, Bhaktalakṣaṇa

Language

Sanskrit
Tamil

Creator

IFP and San Marga Trust

Date Created

2009-2010

Source

Institut Français de Pondichéry

License

Key

manuscripts_004531

Manuscript No.

RE20044v

Title Alternate Script

अंशुमद्भेदकाश्यप - भक्तलक्षण

Language

Script

Type

Manuscript

Material

Condition

Damaged

Folios in Text

5

Folio Range of Text

58b - 62a

Lines per Side

4 - 8

Folios in Bundle

111

Width

2.8 cm

Length

38 cm

Bundle No.

RE20044

Miscellaneous Notes

This text speaks about the charecterstic features of the idols prepared for the devotees of god. It contains explanations in Tamil. According to the colophon this text forms part of the aṃśumadbhedakāśyapa. It agrees partly with IFP.T.1, ch. 91

Manuscript Beginning

atha vakṣye vi'seṣeṇa bhaktānāṃ lakṣaṇaṃ param। anantaraṃ bhaktalakṣaṇam collappaṭā niṉṟatu। sarveṣām api bhaktānāṃ padaṃ caiva caturvidham। ellā bhaktarkaLukkum padam nāluvidhamām। sālokyaṃ caiva sāmīpyaṃ sārūpyaṃ tu tathaiva ca। sāyujyaṃ ca paraṃ vipra caturbhedam udāhṛtam। sālokyam eṉṟum sāmīpyam eṉṟum sārūpyam eṉṟum sāyujyam eṉṟum nāluvidhamām। puruṣo vā striyo vātha teṣu yatpadam āśritāḥ। tat tat padānukūlaṃ tu pratimāṃ kārayet budhaḥ।

Manuscript Ending

tāmasaṃ hy evam ākhyātam evaṃ syāt bhaktalakṣaṇam। bhasmattiṉālee uddhūLanam ceyyapaṭṭa ellā aṅgattaiyum rudrākṣamālaiyālee alaṅkārattaiyumuṭaittāy iruppatu। tāmasam ippaṭiccollapaṭṭatu। bhakta lakṣaṇam ippaṭicollappaṭṭatu। praṇavādinamo'ntaṃ ca svanāmapadamadhyagam। bhaktānāṃ mantramākhyātaṃ tenaivārcanam ārabhet। ityaṃśumān[mad]bhede kāśyape bhaktalakṣaṇo nāma ṣaḍ'sītiḥ paṭalaḥ। śrīdakṣiṇāmūrtigurave namaḥ।

Bibliography

Printed 1) under the title kāśyapaśilpaśāstram, with Tamil translation, ed. and tr. by K. S. Subrahmanya Sastry, Tanjore Saraswatimahal Series No. 89, Tanjore, 1968 & 1960. and 2) under the title kā"yapaśilpa, ed. by Krishnaraya, Anandāsrama Sanskrit Series No. 95, Anandāsrama press, Pune, 1926

Catalog Entry Status

Complete

No. in Descriptive Catalog

379.22

Key

manuscripts_004531

Reuse

License

Cite as

Aṁśumadbhedakāśyapa - Bhaktalakṣaṇa, in Digital Collections, Institut Français de Pondichéry, Manuscripts of the Indology Collection, consulted on September, 12th 2025, https://ifp.inist.fr/s/manuscripts/item/381680