Ātmārthapūjāpaddhati - Bhaktapratiṣṭhāvidhi
Metadata
Bundle No.
RE20044
Type
Manuscrit
Subject
Śaiva, Śaivasiddhānta, Āgama, Kriyā, Nityapūjā, Pratiṣṭhā
Language
Sanskrit
Creator
IFP and San Marga Trust
Date Created
2009-2010
Source
Institut Français de Pondichéry
License
Key
manuscripts_004529

Manuscript No.
RE20044t
Title Alternate Script
आत्मार्थपूजापद्धति - भक्तप्रतिष्ठाविधि
Language
Script
Type
Manuscript
Material
Condition
Damaged
Folios in Text
11
Folio Range of Text
45a - 55a
Lines per Side
4 - 8
Folios in Bundle
111
Width
2.8 cm
Length
38 cm
Bundle No.
RE20044
Other Texts in Bundle
Miscellaneous Notes
This text gives the procedure for installing the idols of śiva's devotees. The following topics appear in the text : nityapūjā, naimittikapūjā, utsava, bhaktotsava (according to the kāmikāgama), ekāhotsava, pratimālakṣaṇa, ālayalakṣaṇa, nayanonmīlana, grāmapradakṣiṇa, jalādhivāsa, maṇḍapapūjā, pañcaśayana, tattvatattveśvarārcana, śeṣahoma and kumbhābhiṣeka. It partly agrees with IFP. T. 321, p. 280
Manuscript Beginning
tataḥ prabhṛti taṃ bhaktaṃ pratyahaṃ pūjayen naraḥ। ādiśaivakulodbhūtapañcagocarasambhavam। avaśyaṃ ca tathā śaucaṃ snānaṃ sandhyābhivandanam। kṛtvā praviśya harmyaṃ tu sāmānyārghyakaro naraḥ। puruṣaṃ prakṛtiṃ caiva sampūjya dvārapārśvayoḥ। praviśya garbhagehaṃ tu paramātmānam avyayam। vāstumadhye samabhyarcya bhūtaśuddhiṃ vidhāya ca। kṛtamantram[t]anuḥ paścāta sthānaśuddhiṃ vidhāya ca।
Manuscript Ending
utsavaṃ kārayet paścāt yathāvittānusārataḥ। ācāryaṃ pūjayet tatra vastrahemāṅgulīyakaiḥ। cintyaviśve। śivabhaktapratiṣṭhāṃ ca yaḥ kuryān narapuṅgavaḥ। tasya 'srīr vijayotācca(?)ante sāyujyam āpnuyāt। ityātmārthapūjāpaddhatyāṃ śivabhaktapratiṣṭhāvidhi[s] samāptā[aḥ]। śrīdakṣiṇāmūrtigurave namaḥ।
Catalog Entry Status
Complete
No. in Descriptive Catalog
379.20
Key
manuscripts_004529
Reuse
License
Cite as
Ātmārthapūjāpaddhati - Bhaktapratiṣṭhāvidhi,
in Digital Collections, Institut Français de Pondichéry,
Manuscripts of the Indology Collection,
consulted on September, 12th 2025, https://ifp.inist.fr/s/manuscripts/item/381678