Somavāravratodyāpana

Metadata

Bundle No.

RE20044

Type

Manuscrit

Language

Sanskrit

Creator

IFP and San Marga Trust

Date Created

2009-2010

Source

Institut Français de Pondichéry

License

Key

manuscripts_004509

Manuscript No.

RE20044bb

Title Alternate Script

सोमवारव्रतोद्यापन

Language

Script

Type

Manuscript

Material

Condition

Damaged

Folios in Text

10

Folio Range of Text

85a - 94b

Lines per Side

4 - 8

Folios in Bundle

111

Width

2.8 cm

Length

38 cm

Bundle No.

RE20044

Miscellaneous Notes

This text gives the procedure for the special worship of 'siva on Mondays

Manuscript Beginning

'suklāmbaradharaṃ viṣṇuṃ śaśivarṇaṃ caturbhujam। prasannavadanaṃ dhyāyet sarvavighnopaśāntaye। śivaśambhor ājñā[ājñayā] pravartamānasyādyabrahmaṇaḥ dvitīyaparārdhe asmākam ityādicaturvidhaphalapuruṣārthasiddhyarthaṃ mama sarvābhyudayānantakīrtisarvasampat samṛddhyartham anekasaukhyān ekasaubhāgyān ekaputrapautrābhivṛddhyartham aihikasakalasukhānubhavadvāra[rā?] krameṇa paramaśivaniratiśayānandānubhavasiddhyartham

Manuscript Ending

śrīpārvatīprasādasiddhyarthaṃ mayā[mat] kṛtasuvāsinīpūjayā a bhagavān śrīsome'svaras suprīto varado bhūtvā nyūnātiriktaṃ saguṇaṃ kṛtvā yathoktakṛtasomavāravratodyāpana[ṃ] kalpoktaprakāra[ṃ] sakalaphalāvāptiṃ kṛtvā māṃ rakṣatvityanugṛhṇan tu[।] śubham astu। karakṛtam aparādha[ṃ] kṣantum arhanti santaḥ।

Catalog Entry Status

Complete

No. in Descriptive Catalog

379.28

Key

manuscripts_004509

Reuse

License

Cite as

Somavāravratodyāpana, in Digital Collections, Institut Français de Pondichéry, Manuscripts of the Indology Collection, consulted on September, 12th 2025, https://ifp.inist.fr/s/manuscripts/item/381658