Aṣṭāṣṭavigrahadhyāna

Metadata

Bundle No.

RE20044

Type

Manuscrit

Subject

Dhyāna

Language

Sanskrit

Creator

IFP and San Marga Trust

Date Created

2009-2010

Source

Institut Français de Pondichéry

License

Key

manuscripts_004511

Manuscript No.

RE20044cc

Title Alternate Script

अष्टाष्टविग्रहध्यान

Subject Description

Language

Script

Type

Manuscript

Material

Condition

Damaged

Folios in Text

11

Folio Range of Text

95a - 105a

Lines per Side

4 - 8

Folios in Bundle

111

Width

2.8 cm

Length

38 cm

Bundle No.

RE20044

Miscellaneous Notes

The same as Cat. no. 140.4

Manuscript Beginning

liṅgadhyānam। nirākāraṃ jyotir mayam akalam atyantam amalam। mahādīrghaṃ sthūlaṃ niravayavam atyantaṃ rucitaram। mahānādaṃ li'ngaṃ śamadhanamunidhyeyam atulam। manorgā[manovāg?]atītaṃ hariharanutaṃ naumi hṛdaye।1।

Manuscript Ending

śiṣyabhāvadhyānam। kundābham induvadanaṃ śaśidharamukuṭaṃ kuṇḍalodbhāsigaṇḍaṃ savyenāsyaṃ vidhāya parakarakamalaṃ tya[nya]sya vakṣasthale ca ṭaṅkaṃ kṛṣṇaṃ dadhānaṃ guruguhapurato yastanaimamramūrti(?) tad vācyom[aum]arthatattvaṃ sahayutagirijaṃ 'siṣyabhāveśam īḍe।64। iti aṣṭāṣṭavigrahadhyānaṃ sampūrṇam। śrīdakṣiṇāmūrtigurave namaḥ। śrīmat somapureśāya namaḥ।

Catalog Entry Status

Complete

No. in Descriptive Catalog

379.29

Key

manuscripts_004511

Reuse

License

Cite as

Aṣṭāṣṭavigrahadhyāna, in Digital Collections, Institut Français de Pondichéry, Manuscripts of the Indology Collection, consulted on September, 12th 2025, https://ifp.inist.fr/s/manuscripts/item/381660