Aṣṭāṣṭavigrahadhyāna
Metadata
Bundle No.
RE20044
Type
Manuscrit
Subject
Dhyāna
Language
Sanskrit
Creator
IFP and San Marga Trust
Date Created
2009-2010
Source
Institut Français de Pondichéry
License
Key
manuscripts_004511

Manuscript No.
RE20044cc
Title Alternate Script
अष्टाष्टविग्रहध्यान
Subject Description
Language
Script
Type
Manuscript
Material
Condition
Damaged
Folios in Text
11
Folio Range of Text
95a - 105a
Lines per Side
4 - 8
Folios in Bundle
111
Width
2.8 cm
Length
38 cm
Bundle No.
RE20044
Other Texts in Bundle
Miscellaneous Notes
The same as Cat. no. 140.4
Manuscript Beginning
liṅgadhyānam। nirākāraṃ jyotir mayam akalam atyantam amalam। mahādīrghaṃ sthūlaṃ niravayavam atyantaṃ rucitaram। mahānādaṃ li'ngaṃ śamadhanamunidhyeyam atulam। manorgā[manovāg?]atītaṃ hariharanutaṃ naumi hṛdaye।1।
Manuscript Ending
śiṣyabhāvadhyānam। kundābham induvadanaṃ śaśidharamukuṭaṃ kuṇḍalodbhāsigaṇḍaṃ savyenāsyaṃ vidhāya parakarakamalaṃ tya[nya]sya vakṣasthale ca ṭaṅkaṃ kṛṣṇaṃ dadhānaṃ guruguhapurato yastanaimamramūrti(?) tad vācyom[aum]arthatattvaṃ sahayutagirijaṃ 'siṣyabhāveśam īḍe।64। iti aṣṭāṣṭavigrahadhyānaṃ sampūrṇam। śrīdakṣiṇāmūrtigurave namaḥ। śrīmat somapureśāya namaḥ।
Catalog Entry Status
Complete
No. in Descriptive Catalog
379.29
Key
manuscripts_004511
Reuse
License
Cite as
Aṣṭāṣṭavigrahadhyāna,
in Digital Collections, Institut Français de Pondichéry,
Manuscripts of the Indology Collection,
consulted on September, 12th 2025, https://ifp.inist.fr/s/manuscripts/item/381660