Śeṣapratiṣṭhāvidhi (Saṅgraharatnāvali)

Metadata

Bundle No.

RE15550

Type

Manuscrit

Subject

Śaiva, Smārta, Prayoga, Pratiṣṭhā

Language

Sanskrit

Creator

IFP and San Marga Trust

Date Created

2009-2010

Source

Institut Français de Pondichéry

License

Key

manuscripts_003500

Manuscript No.

RE15550ee

Title Alternate Script

शेषप्रतिष्ठाविधि (सङ्ग्रहरत्नावलि)

Subject Description

Language

Script

Type

Manuscript

Material

Condition

Good

Folios in Text

9

Folio Range of Text

142b - 150b

Lines per Side

7 - 8

Folios in Bundle

205

Width

2.7 cm

Length

35 cm

Bundle No.

RE15550

Other Texts in Bundle

Miscellaneous Notes

This text deals with the rites relating to the installation of serpent and the ritual for pacifying the snakes. The source of the work is stated to be saṅgraharatnāvalī, the identity and authorship is un-known inspite of the colophns containing a reference to the title of the text

Text Contents

1.Folio 142b - 143a.nāgalkṣaṇa.
2.Folio 143a.śeṣapratiṣṭhāvidhi.
3.Folio 143b - 144b.sarpaśānti.
4.Folio 145a - 146b.sarpahananaśānti.
5.Folio 147a - 150b.śeṣapratiṣṭhāvidhi.
See more

Manuscript Beginning

atra prasaṅgena nāgalakṣaṇam। sūkṣme pratipāditam-nāgasya lakṣaṇaṃ vakṣye śṛṇu tvaṃ tat prahañjana। suvarṇaṃ rajatatāmreṇa sudhābhi(ś)śilayāpi vā। dārujaiḥ daśamṛdbhiś ca bhujaṅgaṃ saprakalpayet॥ ekahastaṃ samārabhya vasvaṅgulanivardhanam। caturviṃśatihastāntaṃ nāgadhāma prakalpayet॥

Manuscript Ending

ācāryaṃ pūjayet paścāt vastrahemāṅgulīyakaiḥ। śeṣapratiṣṭhāṃ yaḥ kuryāt apamṛtyu(ḥ) kadācana॥ putrārthī labhate putraṃ dhanārthī dhanaṃ labhate। iti saṅgraharatnāvalyāṃ naimittikakriyānusandhāne śeṣapratiṣṭhāvidhipaṭalaḥ॥

Catalog Entry Status

Complete

No. in Descriptive Catalog

298.31

Key

manuscripts_003500

Reuse

License

Cite as

Śeṣapratiṣṭhāvidhi (Saṅgraharatnāvali), in Digital Collections, Institut Français de Pondichéry, Manuscripts of the Indology Collection, consulted on September, 11th 2025, https://ifp.inist.fr/s/manuscripts/item/380649