Maṇḍapalakṣaṇa
Metadata
Bundle No.
RE15550
Type
Manuscrit
Subject
Śaiva, Śaivasiddhānta, Pratiṣṭhā
Language
Sanskrit
Creator
IFP and San Marga Trust
Date Created
2009-2010
Source
Institut Français de Pondichéry
License
Key
manuscripts_003528

Manuscript No.
RE15550u
Title Alternate Script
मण्डपलक्षण
Subject Description
Language
Script
Type
Manuscript
Material
Condition
Good
Folios in Text
4
Folio Range of Text
76a - 79b
Lines per Side
7 - 8
Folios in Bundle
205
Width
2.7 cm
Length
35 cm
Bundle No.
RE15550
Other Texts in Bundle
Miscellaneous Notes
This text gives the characterstics of the pavilion, constructed for worship
Manuscript Beginning
pratiṣṭhārtantu yad dravyaṃ tad dravyaṃ daśadhā bhajet। yajñārthantu tribhāgaṃ syāt dvibhāgaṃ viprabhojanāya dvibhāgaṃ yajanañ caiva dvikārtham ekabhāgakaṃ। dvibhāgaṃ dakṣiṇāṃ caiva daśadhā parikīrtitam। evaṃ viśeṣeṇa vidhivat kārayet budhaḥ। yajñārthameva kLupteṣu tribhāgeṣu tathaiva ca।
Manuscript Ending
kṛtyekāśītibhāgaṃ vipuladiśitamaṇḍapāsvantareṣu madhye vediṃ na pāśaṃ(navāṃśaṃ?) bahiritaparito triṇibhāgādimadhyeśraṃ yonyardhacandraṃ guṇayutaparataṃ vai suvṛttaṃ ṣaḍaśrṃ padmavasvāśravṛttaṃ surapatibhuvanāni krameṇaiva kuryāt। dvāravasudhāturasabhūtakaragrahe pādaraviṣoḍaśanavonavapadaṃ syāt(1) madhyanavavedisaha trīṇipadamadhye kuṇḍanavapañca śiva maṇḍapavidhānam॥
Catalog Entry Status
Complete
No. in Descriptive Catalog
298.21
Key
manuscripts_003528
Reuse
License
Cite as
Maṇḍapalakṣaṇa,
in Digital Collections, Institut Français de Pondichéry,
Manuscripts of the Indology Collection,
consulted on September, 11th 2025, https://ifp.inist.fr/s/manuscripts/item/380677