Āpaduddhāraṇavaṭukapūjāvidhi
Metadata
Bundle No.
RE15550
Type
Manuscrit
Subject
Śaiva, Śaivasiddhānta, Pūjā
Language
Sanskrit
Creator
IFP and San Marga Trust
Date Created
2009-2010
Source
Institut Français de Pondichéry
License
Key
manuscripts_003523

Manuscript No.
RE15550q
Title Alternate Script
आपदुद्धारणवटुकपूजाविधि
Subject Description
Language
Script
Type
Manuscript
Material
Condition
Good
Folios in Text
10
Folio Range of Text
52a - 61a
Lines per Side
7 - 8
Folios in Bundle
205
Width
2.7 cm
Length
35 cm
Bundle No.
RE15550
Other Texts in Bundle
Miscellaneous Notes
This text contains the method of worshipping vaṭuka who lifts us from dangers. Vaṭuka or vaṭukavairabha is an attendant of 'sakti. The source is not known but it is not a part the kāraṇāgama as stated in the colophon
Manuscript Beginning
śrīpārvatyuvāca : merupṛṣṭhe sukhāsīnaṃ devadevaṃ triyambakam। īśvaraṃ paripraccha pārvatī parameśvaran(ram)॥ āpad uddhāraṇaṃ mantraṃ sarvasiddhipradaṃ nṛṇāṃ। sarveṣāmeva bhūtānāṃ hitārthaṃ vāñcitaṃ mayā॥ viśeṣāntantrarājñāṃ vai śāntipuṣṭipradāyakam। aṅganyāsakaranyāsapūrvapañcasamanvitam॥
Manuscript Ending
vaṭukāyordhvapīṭhe tu balipradānaṃ samācaret। vardhanīdhyānaṃ vardhanyāṃ dvibhujāṃ dhyātvā karaṇamakuṭānvitāṃ। khaḍgakheṭañca hastābhyāṃ śyāmavarṇāñca śāntayuk। raudrīṃ vibhāvayedvidvān vinyaset karkari (?) hṛdā। iti dhyātvā oṃ hrāṃ karkarī śāntyai namaḥ। iti kāraṇe pratiṣṭhātantre vaṭukapūjāvidhis samāptaḥ॥
Catalog Entry Status
Complete
No. in Descriptive Catalog
298.17
Key
manuscripts_003523
Reuse
License
Cite as
Āpaduddhāraṇavaṭukapūjāvidhi,
in Digital Collections, Institut Français de Pondichéry,
Manuscripts of the Indology Collection,
consulted on September, 11th 2025, https://ifp.inist.fr/s/manuscripts/item/380672