Indrākṣīstotra
Metadata
Bundle No.
RE15550
Type
Manuscrit
Subject
Devī, Stotra
Language
Sanskrit
Creator
IFP and San Marga Trust
Date Created
2009-2010
Source
Institut Français de Pondichéry
License
Key
manuscripts_003533

Manuscript No.
RE15550z
Title Alternate Script
इन्द्राक्षीस्तोत्र
Language
Script
Type
Manuscript
Material
Condition
Good
Folios in Text
2
Folio Range of Text
117a - 118a
Lines per Side
7 - 8
Folios in Bundle
205
Width
2.7 cm
Length
35 cm
Bundle No.
RE15550
Other Texts in Bundle
Miscellaneous Notes
Same as Catṇo. 37.3. This text cotians stotra and a few gāyatrīmantra-s for several deities
Manuscript Beginning
asya śrīindrākṣīstotramahāmantrasya śaśipurandara ṛṣiḥ anuṣṭup chandaḥ indrākṣī devatā। mahālakṣmī bījaṃ bhuvaneśvarī śaktiḥ mahe'svarī kīlakam। indrākṣīprasādasiddhyarthe jape viniyogaḥ। indrākṣīm aṅguṣṭhābhyān namaḥ। mahālakṣmī tarjanībhyān namaḥ। bhuvane'svarī madhyamābhyān namaḥ। ambujākṣīṃ anāmikābhyān namaḥ। kātyāyanī kaniṣṭhikābhyān namaḥ। kaumarīṃ karatalakarapṛṣṭhābhyān namaḥ॥
Manuscript Ending
etair nāmapadai(r)divyaiḥ stutā śakreṇa dhīmatā। āyurārogyamaiśvaryam apamṛtyubhayāpaham॥ kṣayābh(p)asmārakuṣṭhāditāpajvaranivāraṇam॥
Catalog Entry Status
Complete
No. in Descriptive Catalog
298.26
Key
manuscripts_003533
Reuse
License
Cite as
Indrākṣīstotra,
in Digital Collections, Institut Français de Pondichéry,
Manuscripts of the Indology Collection,
consulted on September, 10th 2025, https://ifp.inist.fr/s/manuscripts/item/380682