Indrākṣīstotra

Metadata

Bundle No.

RE15550

Type

Manuscrit

Subject

Devī, Stotra

Language

Sanskrit

Creator

IFP and San Marga Trust

Date Created

2009-2010

Source

Institut Français de Pondichéry

License

Key

manuscripts_003533

Manuscript No.

RE15550z

Title Alternate Script

इन्द्राक्षीस्तोत्र

Subject Description

Language

Script

Type

Manuscript

Material

Condition

Good

Folios in Text

2

Folio Range of Text

117a - 118a

Lines per Side

7 - 8

Folios in Bundle

205

Width

2.7 cm

Length

35 cm

Bundle No.

RE15550

Other Texts in Bundle

Miscellaneous Notes

Same as Catṇo. 37.3. This text cotians stotra and a few gāyatrīmantra-s for several deities

Manuscript Beginning

asya śrīindrākṣīstotramahāmantrasya śaśipurandara ṛṣiḥ anuṣṭup chandaḥ indrākṣī devatā। mahālakṣmī bījaṃ bhuvaneśvarī śaktiḥ mahe'svarī kīlakam। indrākṣīprasādasiddhyarthe jape viniyogaḥ। indrākṣīm aṅguṣṭhābhyān namaḥ। mahālakṣmī tarjanībhyān namaḥ। bhuvane'svarī madhyamābhyān namaḥ। ambujākṣīṃ anāmikābhyān namaḥ। kātyāyanī kaniṣṭhikābhyān namaḥ। kaumarīṃ karatalakarapṛṣṭhābhyān namaḥ॥

Manuscript Ending

etair nāmapadai(r)divyaiḥ stutā śakreṇa dhīmatā। āyurārogyamaiśvaryam apamṛtyubhayāpaham॥ kṣayābh(p)asmārakuṣṭhāditāpajvaranivāraṇam॥

Catalog Entry Status

Complete

No. in Descriptive Catalog

298.26

Key

manuscripts_003533

Reuse

License

Cite as

Indrākṣīstotra, in Digital Collections, Institut Français de Pondichéry, Manuscripts of the Indology Collection, consulted on September, 10th 2025, https://ifp.inist.fr/s/manuscripts/item/380682