Vaṭukeśvarasthāpanavidhi

Metadata

Bundle No.

RE15550

Type

Manuscrit

Subject

Śaiva, Śaivasiddhānta, Āgama, Pratiṣṭhā

Language

Sanskrit

Creator

IFP and San Marga Trust

Date Created

2009-2010

Source

Institut Français de Pondichéry

License

Key

manuscripts_003511

Manuscript No.

RE15550k

Title Alternate Script

वटुकेश्वरस्थापनविधि

Language

Script

Type

Manuscript

Material

Condition

Good

Folios in Text

3

Folio Range of Text

34a - 36b

Title of Divisions in Text

paṭala

Lines per Side

7 - 8

Folios in Bundle

205

Width

2.7 cm

Length

35 cm

Bundle No.

RE15550

Other Texts in Bundle

Miscellaneous Notes

This text deals with the installation of vaṭuke'svara, one of the eight bhairava-s, who are siddhibhairava, vaṭuka, kaṅkāla, yogini, mahā, śakti, māyika and kaṅkālāgni

Manuscript Beginning

vaṭukasthāpanaṃ vakṣye śṛṇuṣva kamalāsana। uttarāyaṇakāle tu śuklapakṣe 'subhe dine॥ suvāre sumuhūrte ca sthāpanaṃ samyagācaret। aṅkuraṃ vāpayedvidvān pūrvarātrau viśeṣataḥ॥ suvāre sutithau ṛkṣe dṛṣṭimaṇḍalam ālikhet। pañcamātṛmudīnāḍiṃ(?) vinyase(j)jalamadhyame॥

Manuscript Ending

vastradhāyānyai (dhyānyai)śca gobhūhiraṇyam eva ca। hemāṅgulyantu niṣkaṃ syāt daśaniṣkaṃ pradāpayat॥ ācāryamanasāpritiśivasāyujyamāpnuyāt। śuddhadravyaistu kartavyaṃ dhanadhānyasamṛddhidam॥ vajrayedanyathā ś(c?)aivaṃ rājārāṣṭraṃ viniśyati॥ iti kāmikākhye mahātantrevaṭuśvera(vaṭukeśvara?)sthāpanapaṭalaḥ॥

Catalog Entry Status

Complete

No. in Descriptive Catalog

298.11

Key

manuscripts_003511

Reuse

License

Cite as

Vaṭukeśvarasthāpanavidhi, in Digital Collections, Institut Français de Pondichéry, Manuscripts of the Indology Collection, consulted on September, 11th 2025, https://ifp.inist.fr/s/manuscripts/item/380660