Suprabhedāgama - Śamīvṛkṣapūjāvidhi

Metadata

Bundle No.

RE20047

Type

Manuscrit

Subject

Śaiva, Śaivasiddhānta, Āgama, Pūjā

Language

Sanskrit

Creator

deyva"sikhaama.nibha.t.tar

Date Created

2009-2010

Source

Institut Français de Pondichéry

License

Key

manuscripts_004542

Manuscript No.

RE20047d

Title Alternate Script

सुप्रभेदागम - शमीवृक्षपूजाविधि

Subject Description

Language

Script

Scribe

Deyvaśikhāmaṇibhaṭṭar

Type

Manuscript

Material

Condition

Bad and injured

Folios in Text

2

Folio Range of Text

[18a] - [19b]

Lines per Side

4 - 8

Folios in Bundle

111

Width

2.7 cm

Length

33.2 cm

Bundle No.

RE20047

Previous Owner

deyvaśikhāmaṇibhaṭṭar

Previous Place

Tiruchuli

Miscellaneous Notes

This text describes the method of worshipping the śamī tree on the ninth day of navarātri. For śamī tree, see notes on no. 116.27. The text is similar to that of IFP.T. 471, pp. 375-377, also attributed to the suprabheda but is not found in the printed edition of the suprabhedāgama (CP)

Manuscript Beginning

athātas sampravakṣyāmi śamīpūjāvidhikramam [।] śamīvṛkṣasya mūle tu pūjāṃ kuryād vi'seṣataḥ। vṛkṣasya paścime bhāge āyudhāni vinikṣipet। puṇyāhaṃ vācayitvā tu prokṣayet hṛdayena tu [।] navavastreṇa saṃveṣṭyā[a] kuśapallavasaṃyutam [।] sarvvā[a]śāstrārtharūpeṇā[a] sarvvadevasya sannidhim [।] bhavācalāsanaṃ pūjyā[a] deśanāman[śamīnāmnā?] tu arcayet। oṃ śamīvṛkṣaye[kṣāya] namaḥ। oṃ vahni[hnaye] namaḥ। oṃ viśvāsavṛkṣaye[kṣāya] namaḥ [।]

Manuscript Ending

kṛtvā pārthi(?) vijayadaśamyāṃ vahnipūjāṃ carāstraṃ [śarāstraṃ?] gṛhyate budhaiḥ। dik[g]vijayaṃ triyambakaṃ caiva sarvaśatruvināśanam। durgān[ṃ] sarasvatīṃ caiva mahālakṣmī[ṃ] ca prapūjayet। dik[g]vijayaṃ tena sambhāvyā[a] śamīṃ nu[na]tvāstram āharet। iti suprabhede mahānavamīpūjāvidhiṃ[r] nāma śamīvṛkṣapūjāvidhipaṭalaḥ। hariḥ om। śubham astu।

Catalog Entry Status

Complete

No. in Descriptive Catalog

382.4

Key

manuscripts_004542

Reuse

License

Cite as

Suprabhedāgama - Śamīvṛkṣapūjāvidhi, in Digital Collections, Institut Français de Pondichéry, Manuscripts of the Indology Collection, consulted on September, 11th 2025, https://ifp.inist.fr/s/manuscripts/item/381691