[Kṛṣṇāṣṭamīkalpa]

Metadata

Bundle No.

RE20047

Type

Manuscrit

Language

Sanskrit

Creator

deyva"sikhaama.nibha.t.tar

Date Created

2009-2010

Source

Institut Français de Pondichéry

License

Key

manuscripts_004550

Manuscript No.

RE20047l

Title Alternate Script

[कृष्णाष्टमीकल्प]

Language

Script

Scribe

Deyvaśikhāmaṇibhaṭṭar

Type

Manuscript

Material

Condition

Bad and injured

Folios in Text

4

Folio Range of Text

[48a] - [51a]

Lines per Side

4 - 8

Folios in Bundle

111

Width

2.7 cm

Length

33.2 cm

Bundle No.

RE20047

Previous Owner

deyvaśikhāmaṇibhaṭṭar

Previous Place

Tiruchuli

Miscellaneous Notes

This text deals with the worship of kṛṣṇa on kṛṣṇāṣṭamī day. This is slightly similar to GOML.D. 8270

Manuscript Beginning

adya sthitvā nirāhāra[ḥ] śvobhūte puruṣottama। bhokṣyāmi devakīpūtra asmin janmāṣṭamīvrate। piban[taṃ] vāmastanaṃ dhyāyet spṛśantaṃ pāṇināparam। vilokamānaṃ premārdraṃ mukhaṃ mātur muhur muhuḥ। dhyānam। kṛṣṇaṃ ca balabhadraṃ ca vasudevaṃ ca devakīm। rohiṇīṃ ca subhadrāṃ ca yaśodāṃ nandam eva ca।

Manuscript Ending

namo namaste govinda śrīvatsaśubhalāñchana। tvan nāmasmaraṇāt pāpam aśeṣaṃ naḥ praṇaśyati। namaskāram। upāyanadānam। śrīkṛṣṇaḥ pratigṛhṇāti śrīkṛṣṇo vai dadāti ca। śrīkṛṣṇas tārako bhā[dvā]bhyāṃ śrīkṛṣṇāya namo namaḥ। iti pūjāvidhis samāptaḥ। śrītanunāthasvāmi[mī]sahāyam [।]

Catalog Entry Status

Complete

No. in Descriptive Catalog

382.12

Key

manuscripts_004550

Reuse

License

Cite as

[Kṛṣṇāṣṭamīkalpa], in Digital Collections, Institut Français de Pondichéry, Manuscripts of the Indology Collection, consulted on September, 11th 2025, https://ifp.inist.fr/s/manuscripts/item/381699