[Kṛṣṇāṣṭamīkalpa]
Metadata
Bundle No.
RE20047
Type
Manuscrit
Language
Sanskrit
Creator
deyva"sikhaama.nibha.t.tar
Date Created
2009-2010
Source
Institut Français de Pondichéry
License
Key
manuscripts_004550

Manuscript No.
RE20047l
Title Alternate Script
[कृष्णाष्टमीकल्प]
Language
Script
Scribe
Deyvaśikhāmaṇibhaṭṭar
Type
Manuscript
Material
Condition
Bad and injured
Folios in Text
4
Folio Range of Text
[48a] - [51a]
Lines per Side
4 - 8
Folios in Bundle
111
Width
2.7 cm
Length
33.2 cm
Bundle No.
RE20047
Other Texts in Bundle
Previous Owner
deyvaśikhāmaṇibhaṭṭar
Previous Place
Tiruchuli
Miscellaneous Notes
This text deals with the worship of kṛṣṇa on kṛṣṇāṣṭamī day. This is slightly similar to GOML.D. 8270
Manuscript Beginning
adya sthitvā nirāhāra[ḥ] śvobhūte puruṣottama। bhokṣyāmi devakīpūtra asmin janmāṣṭamīvrate। piban[taṃ] vāmastanaṃ dhyāyet spṛśantaṃ pāṇināparam। vilokamānaṃ premārdraṃ mukhaṃ mātur muhur muhuḥ। dhyānam। kṛṣṇaṃ ca balabhadraṃ ca vasudevaṃ ca devakīm। rohiṇīṃ ca subhadrāṃ ca yaśodāṃ nandam eva ca।
Manuscript Ending
namo namaste govinda śrīvatsaśubhalāñchana। tvan nāmasmaraṇāt pāpam aśeṣaṃ naḥ praṇaśyati। namaskāram। upāyanadānam। śrīkṛṣṇaḥ pratigṛhṇāti śrīkṛṣṇo vai dadāti ca। śrīkṛṣṇas tārako bhā[dvā]bhyāṃ śrīkṛṣṇāya namo namaḥ। iti pūjāvidhis samāptaḥ। śrītanunāthasvāmi[mī]sahāyam [।]
Catalog Entry Status
Complete
No. in Descriptive Catalog
382.12
Key
manuscripts_004550
Reuse
License
Cite as
[Kṛṣṇāṣṭamīkalpa],
in Digital Collections, Institut Français de Pondichéry,
Manuscripts of the Indology Collection,
consulted on September, 11th 2025, https://ifp.inist.fr/s/manuscripts/item/381699