[Kūpasthāpanavidhi]

Metadata

Bundle No.

RE20047

Type

Manuscrit

Language

Sanskrit

Creator

deyva"sikhaama.nibha.t.tar

Date Created

2009-2010

Source

Institut Français de Pondichéry

License

Key

manuscripts_004556

Manuscript No.

RE20047r

Title Alternate Script

[कूपस्थापनविधि]

Language

Script

Scribe

Deyvaśikhāmaṇibhaṭṭar

Type

Manuscript

Material

Condition

Bad and injured

Folios in Text

2

Folio Range of Text

[76b - 77b]

Lines per Side

4 - 8

Folios in Bundle

111

Width

2.7 cm

Length

33.2 cm

Bundle No.

RE20047

Previous Owner

deyvaśikhāmaṇibhaṭṭar

Previous Place

Tiruchuli

Miscellaneous Notes

The same as Cat. no. 91.7

Manuscript Beginning

uttarāyaṇakāle śubhadine śuklapakṣe sumuhūrte suvāre [kūpa]sthāpanam ārabhet। tad yathā। kūpasya pūrve vā uttare vā prapāṃ kṛtvā vedikāyāṃ śālitaṇḍulatilalāja[da]rbhapuṣpai[ḥ] paristīrya। navakumbhān ādāya

Manuscript Ending

kūpamadhye vinikṣipyāstreṇa samabhyarcya gandhapuṣpadhūpadīpādikaṃ dattvā paścāt agarūśīralāmbiccadhamatkasyākṣimahāvaṭayaṣṭi aṅghrikāmakaraḥ pañcaratnam etāny aṣṭadravyāṇi kūpamadhye vinikṣipya kūpatoyaṃ saṃgṛhya bhaktebhyo dattvā ācāryaṃ vastrahemāṅgulīyakaiḥ dakṣiṇāṃ saṃpūjya brāhmaṇān bhojayet। iti kūpasthāpanavidhis samāptaḥ। sahāyadāmnyai namaḥ।

Catalog Entry Status

Complete

No. in Descriptive Catalog

382.18

Key

manuscripts_004556

Reuse

License

Cite as

[Kūpasthāpanavidhi], in Digital Collections, Institut Français de Pondichéry, Manuscripts of the Indology Collection, consulted on September, 11th 2025, https://ifp.inist.fr/s/manuscripts/item/381705