Pradoṣodyāpanapūjāvidhi

Metadata

Bundle No.

RE20047

Type

Manuscrit

Language

Sanskrit

Creator

deyva"sikhaama.nibha.t.tar

Date Created

2009-2010

Source

Institut Français de Pondichéry

License

Key

manuscripts_004549

Manuscript No.

RE20047k

Title Alternate Script

प्रदोषोद्यापनपूजाविधि

Language

Script

Scribe

Deyvaśikhāmaṇibhaṭṭar

Type

Manuscript

Material

Condition

Bad and injured

Folios in Text

7

Folio Range of Text

[41a] - [47b]

Lines per Side

4 - 8

Folios in Bundle

111

Width

2.7 cm

Length

33.2 cm

Bundle No.

RE20047

Previous Owner

deyvaśikhāmaṇibhaṭṭar

Previous Place

Tiruchuli

Miscellaneous Notes

This text gives the procedure for the worship of śiva at the conclusion of the pradoṣavrata. The text is in the form of dialogue between 'siva and pārvatī. Text no. 91.14 is different from this

Manuscript Beginning

śrīpārvatī। bhagavan devadeveśa mām prāṇasya nāyakā[ka]। trayodaśīvratasyāsya udyāpanavidhiṃ[ḥ] katham। śivaḥ। sādhu pṛṣṭaṃ mahādevī[vi] sarvalokopakārakam। trayoda'si[śī]vratasyāsya vakṣyām[y]udyāpanaṃ śṛṇu। trayodaśi[śī]vrataṃ dṛṣṭv[vā] janmāntaraśateṣvapi। pāpadāridryadaurbhāgyā naśyan te [nti] tat kṣaṇair aghāḥ[gham]। bhaktyā niyamapūjena[pūjayā] mama sāyujyam aśnute।

Manuscript Ending

mamābhīṣṭārthasiddhaye। ṛtvijān[m] anantaraṃ śivaliṅgabhasmarudrākṣavastragodānāni daśadānāni bhūridānāni kuryāt। pārvatīparameśvarapūjai। iti pūjāvidhi[s] samāptaḥ। hariḥ om। śubham astu। dhātunāmasaṃvatsarattil tulāmāsattil 21 teeti somavāramum paurṇamāvāsyaiyum kūṭīṉa śubhadinattil kalpapostakam eḻutiṉeeṉ daivaśikhāmaṇi [।] śrītanunāthasvāmi[mī] sahāyam [।]

Catalog Entry Status

Complete

No. in Descriptive Catalog

382.11

Key

manuscripts_004549

Reuse

License

Cite as

Pradoṣodyāpanapūjāvidhi, in Digital Collections, Institut Français de Pondichéry, Manuscripts of the Indology Collection, consulted on September, 11th 2025, https://ifp.inist.fr/s/manuscripts/item/381698