Pradoṣodyāpanapūjāvidhi
Metadata
Bundle No.
RE20047
Type
Manuscrit
Language
Sanskrit
Creator
deyva"sikhaama.nibha.t.tar
Date Created
2009-2010
Source
Institut Français de Pondichéry
License
Key
manuscripts_004549

Manuscript No.
RE20047k
Title Alternate Script
प्रदोषोद्यापनपूजाविधि
Language
Script
Scribe
Deyvaśikhāmaṇibhaṭṭar
Type
Manuscript
Material
Condition
Bad and injured
Folios in Text
7
Folio Range of Text
[41a] - [47b]
Lines per Side
4 - 8
Folios in Bundle
111
Width
2.7 cm
Length
33.2 cm
Bundle No.
RE20047
Other Texts in Bundle
Previous Owner
deyvaśikhāmaṇibhaṭṭar
Previous Place
Tiruchuli
Miscellaneous Notes
This text gives the procedure for the worship of śiva at the conclusion of the pradoṣavrata. The text is in the form of dialogue between 'siva and pārvatī. Text no. 91.14 is different from this
Manuscript Beginning
śrīpārvatī। bhagavan devadeveśa mām prāṇasya nāyakā[ka]। trayodaśīvratasyāsya udyāpanavidhiṃ[ḥ] katham। śivaḥ। sādhu pṛṣṭaṃ mahādevī[vi] sarvalokopakārakam। trayoda'si[śī]vratasyāsya vakṣyām[y]udyāpanaṃ śṛṇu। trayodaśi[śī]vrataṃ dṛṣṭv[vā] janmāntaraśateṣvapi। pāpadāridryadaurbhāgyā naśyan te [nti] tat kṣaṇair aghāḥ[gham]। bhaktyā niyamapūjena[pūjayā] mama sāyujyam aśnute।
Manuscript Ending
mamābhīṣṭārthasiddhaye। ṛtvijān[m] anantaraṃ śivaliṅgabhasmarudrākṣavastragodānāni daśadānāni bhūridānāni kuryāt। pārvatīparameśvarapūjai। iti pūjāvidhi[s] samāptaḥ। hariḥ om। śubham astu। dhātunāmasaṃvatsarattil tulāmāsattil 21 teeti somavāramum paurṇamāvāsyaiyum kūṭīṉa śubhadinattil kalpapostakam eḻutiṉeeṉ daivaśikhāmaṇi [।] śrītanunāthasvāmi[mī] sahāyam [।]
Catalog Entry Status
Complete
No. in Descriptive Catalog
382.11
Key
manuscripts_004549
Reuse
License
Cite as
Pradoṣodyāpanapūjāvidhi,
in Digital Collections, Institut Français de Pondichéry,
Manuscripts of the Indology Collection,
consulted on September, 11th 2025, https://ifp.inist.fr/s/manuscripts/item/381698