Vināyakavratakalpa

Metadata

Bundle No.

RE20047

Type

Manuscrit

Language

Sanskrit

Creator

deyva"sikhaama.nibha.t.tar

Date Created

2009-2010

Source

Institut Français de Pondichéry

License

Key

manuscripts_004559

Manuscript No.

RE20047u

Title Alternate Script

विनायकव्रतकल्प

Language

Script

Scribe

Deyvaśikhāmaṇibhaṭṭar

Type

Manuscript

Material

Condition

Bad and injured

Folios in Text

3

Folio Range of Text

[93a - 95a]

Lines per Side

4 - 8

Folios in Bundle

111

Width

2.7 cm

Length

33.2 cm

Bundle No.

RE20047

Previous Owner

deyvaśikhāmaṇibhaṭṭar

Previous Place

Tiruchuli

Miscellaneous Notes

This text speaks of the greatness of the vināyakavrata and briefly describes its performance as prescribed in the skandapurāṇa. But according to the vrataratnākara, part 1, (Vavilla Press, Madras 1950) this is called siddhivināyakavratakathā forming part of the bhaviṣyapurāṇa

Manuscript Beginning

nirvighnena tu kāryāṇi kathaṃ siddhyanti sūtaja। arthasiddhiḥ kathaṃ nṛṇāṃ putrasaubhāgyasampadaḥ। dampatyoḥ kalahaś caiva bandhubhedas tathā nṛṇāṃ। udāsīneṣu lokeṣu kathaṃ sumukhatā bhavet। vidyārambhe tathā nṛṇāṃ vāṇibhaṃ ca kṛṣis tathā। nṛpateḥ paracakrasya jayasiddhiḥ kathaṃ bhavet।

Manuscript Ending

havyavāhamukhā devāḥ pūjitāḥ syuḥ na saṃ'sayaḥ। caṇḍikādyā mātṛgaṇāḥ parituṣṭā bhavanti ca। tasmin sampūjite viprāḥ bhaktyāsiddhivināyakaṃ। ya idaṃ śṛṇuyāt nityaṃ śrāvayed vā samāhitaḥ। sarvapāpavinirmukto rudralokaṃ sa gacchati। iti skānde mahāpurāṇe vināyakavratakalpaṃ nāma prathamo'dhyāyaḥ [।]

Catalog Entry Status

Complete

No. in Descriptive Catalog

382.21

Key

manuscripts_004559

Reuse

License

Cite as

Vināyakavratakalpa, in Digital Collections, Institut Français de Pondichéry, Manuscripts of the Indology Collection, consulted on September, 11th 2025, https://ifp.inist.fr/s/manuscripts/item/381708