Vināyakavratakalpa
Metadata
Bundle No.
RE20047
Type
Manuscrit
Language
Sanskrit
Creator
deyva"sikhaama.nibha.t.tar
Date Created
2009-2010
Source
Institut Français de Pondichéry
License
Key
manuscripts_004559

Manuscript No.
RE20047u
Title Alternate Script
विनायकव्रतकल्प
Language
Script
Scribe
Deyvaśikhāmaṇibhaṭṭar
Type
Manuscript
Material
Condition
Bad and injured
Folios in Text
3
Folio Range of Text
[93a - 95a]
Lines per Side
4 - 8
Folios in Bundle
111
Width
2.7 cm
Length
33.2 cm
Bundle No.
RE20047
Other Texts in Bundle
Previous Owner
deyvaśikhāmaṇibhaṭṭar
Previous Place
Tiruchuli
Miscellaneous Notes
This text speaks of the greatness of the vināyakavrata and briefly describes its performance as prescribed in the skandapurāṇa. But according to the vrataratnākara, part 1, (Vavilla Press, Madras 1950) this is called siddhivināyakavratakathā forming part of the bhaviṣyapurāṇa
Manuscript Beginning
nirvighnena tu kāryāṇi kathaṃ siddhyanti sūtaja। arthasiddhiḥ kathaṃ nṛṇāṃ putrasaubhāgyasampadaḥ। dampatyoḥ kalahaś caiva bandhubhedas tathā nṛṇāṃ। udāsīneṣu lokeṣu kathaṃ sumukhatā bhavet। vidyārambhe tathā nṛṇāṃ vāṇibhaṃ ca kṛṣis tathā। nṛpateḥ paracakrasya jayasiddhiḥ kathaṃ bhavet।
Manuscript Ending
havyavāhamukhā devāḥ pūjitāḥ syuḥ na saṃ'sayaḥ। caṇḍikādyā mātṛgaṇāḥ parituṣṭā bhavanti ca। tasmin sampūjite viprāḥ bhaktyāsiddhivināyakaṃ। ya idaṃ śṛṇuyāt nityaṃ śrāvayed vā samāhitaḥ। sarvapāpavinirmukto rudralokaṃ sa gacchati। iti skānde mahāpurāṇe vināyakavratakalpaṃ nāma prathamo'dhyāyaḥ [।]
Catalog Entry Status
Complete
No. in Descriptive Catalog
382.21
Key
manuscripts_004559
Reuse
License
Cite as
Vināyakavratakalpa,
in Digital Collections, Institut Français de Pondichéry,
Manuscripts of the Indology Collection,
consulted on September, 11th 2025, https://ifp.inist.fr/s/manuscripts/item/381708