Bhairavārcana
Metadata
Bundle No.
RE20047
Type
Manuscrit
Subject
Śaiva, Śaivasiddhānta, Pūjā
Language
Sanskrit
Creator
deyva"sikhaama.nibha.t.tar
Date Created
2009-2010
Source
Institut Français de Pondichéry
License
Key
manuscripts_004551

Manuscript No.
RE20047m
Title Alternate Script
भैरवार्चन
Subject Description
Language
Script
Scribe
Deyvaśikhāmaṇibhaṭṭar
Type
Manuscript
Material
Condition
Bad and injured
Folios in Text
2
Folio Range of Text
[54a] - [55a]
Lines per Side
4 - 8
Folios in Bundle
111
Width
2.7 cm
Length
33.2 cm
Bundle No.
RE20047
Other Texts in Bundle
Previous Owner
deyvaśikhāmaṇibhaṭṭar
Previous Place
Tiruchuli
Miscellaneous Notes
A brief procedure for the worship of bhairava is given in this text
Manuscript Beginning
om। bhasmadhāraṇaṃ kṛtvā amṛtāplāvanānte karam astreṇa vi'soddhyāṅgulī[ṃ] cā[ca]। oṃ hom īśānāyāṅguṣṭhābhyāṃ namaḥ। oṃ hoṃ[heṃ] tat puruṣāya tarjanībhyāṃ namaḥ। oṃ hru[hu]m aghorāya madhyamābhyāṃ namaḥ। oṃ hrī[hi]ṃ vāmadevāya anāmikābhyāṃ namaḥ। oṃ hru[ha]ṃ sadyojātāya kaniṣṭ[ṣṭh]ikābhyāṃ namaḥ।
Manuscript Ending
mantrapuṣpopacārāṇi krameṇa parikalpayet। iti bhairavārcanāvidhiḥ। kṣetrapāladhyānam। nagnarūpatrayakṣacatur bhujaṃ sarpaḍamarukaśūlakapālam ūrdhvakeśasaktibhagāyaṃ[sudaṃṣṭravibhūṣitaṃ] kṣetrapālasvarūpam idaṃ syāt। śrītanunāthasvāmi[mī] sahāyam।
Catalog Entry Status
Complete
No. in Descriptive Catalog
382.13
Key
manuscripts_004551
Reuse
License
Cite as
Bhairavārcana,
in Digital Collections, Institut Français de Pondichéry,
Manuscripts of the Indology Collection,
consulted on September, 11th 2025, https://ifp.inist.fr/s/manuscripts/item/381700