Lalitottara

Metadata

Bundle No.

RE20047

Type

Manuscrit

Language

Sanskrit

Creator

deyva"sikhaama.nibha.t.tar

Date Created

2009-2010

Source

Institut Français de Pondichéry

License

Key

manuscripts_004555

Manuscript No.

RE20047q

Title Alternate Script

ललितोत्तर

Language

Script

Scribe

Deyvaśikhāmaṇibhaṭṭar

Type

Manuscript

Material

Condition

Bad and injured

Folios in Text

3

Folio Range of Text

[74a - 76a]

Lines per Side

4 - 8

Folios in Bundle

111

Width

2.7 cm

Length

33.2 cm

Bundle No.

RE20047

Previous Owner

deyvaśikhāmaṇibhaṭṭar

Previous Place

Tiruchuli

Miscellaneous Notes

This text deals with the observance of somavāravrata. According to the colophon it forms part of the lalitottarāgama, an upāgama of the lalitāgama

Manuscript Beginning

ataḥ paraṃ pravakṣyāmi somavāravrataṃ śubham। narāṇāṃ bhogabhogyaṃ ca sāyujyapadam āpnuyāt। upavāsaṃ ca naktaṃ ca tan naktaṃ trividhaṃ bhavet। śuddhasanānena kārtavyaṃ śuddhavastreṇa veṣṭayet। sandhyāvandanam evoktaṃ sūryamantraśataṃ japet। bhānuvāre[rai?]kabhuktaṃ ca apare dinam eva ca।

Manuscript Ending

purṇāhutiṃ tataḥ kṛtvā prokṣayet kumbhatoyakaiḥ। dehaśuddhiṃ tataḥ kṛtvā sarvapāpaharasya tu। ātmano dviguṇacchāyāṃ tat kāle bhuktam eva ca। brāhmaṇān bhojayet paścāt ati[thi]satkāram eva ca। tan naktaṃ phalam evoktaṃ koṭiyajñasamaṃ tataḥ। anekajanmakṛtaṃ pāpaṃ kṣipram eva vinaśyati। iti lalitottare somavāravratavidhipaṭalaḥ। śubham astu [।]

Catalog Entry Status

Complete

No. in Descriptive Catalog

382.17

Key

manuscripts_004555

Reuse

License

Cite as

Lalitottara, in Digital Collections, Institut Français de Pondichéry, Manuscripts of the Indology Collection, consulted on September, 11th 2025, https://ifp.inist.fr/s/manuscripts/item/381704