[Lakṣmīpūja]
Metadata
Bundle No.
RE20047
Type
Manuscrit
Language
Sanskrit
Creator
deyva"sikhaama.nibha.t.tar
Date Created
2009-2010
Source
Institut Français de Pondichéry
License
Key
manuscripts_004546

Manuscript No.
RE20047h
Title Alternate Script
[लक्ष्मीपूज]
Language
Script
Scribe
Deyvaśikhāmaṇibhaṭṭar
Type
Manuscript
Material
Condition
Bad and injured
Folios in Text
2
Folio Range of Text
[29a] - [30b]
Lines per Side
4 - 8
Folios in Bundle
111
Width
2.7 cm
Length
33.2 cm
Bundle No.
RE20047
Other Texts in Bundle
Previous Owner
deyvaśikhāmaṇibhaṭṭar
Previous Place
Tiruchuli
Miscellaneous Notes
A very brief procedure for worshipping lakṣmī probably during navarātrī is given in this text. It abruptly ends with the arcana by chanting 21 names of lakṣmī
Manuscript Beginning
asyāṃ śubhatithau mahālakṣmīdevatām uddiśya mahālakṣmīdevatāprityarthaṃ kalpottara[kta]prakāreṇa mahālakṣmīpūjāṃ kariṣye। iti saṃkalpya vināyakaṃ sampūjya puṇyāhaṃ kṛtvā kalpapūjā। yā sā padmāsanastā[thā] vipulakaṭitaṭī padmapatrāyatākṣī gambhīrāvartanābhi[ḥ] stanabharaṇa[na]m iti[tā] śubhravastrottariya[rīyā] lakṣmīr divyair gajendrai[r] maṇigha[ga]ṇagha[kha]citaiḥ snāpitā hemakumbhaiḥ nityaṃ sā padmahastā mama vasatu gṛhe sarvama[mā]ṅgalyayuktā।
Manuscript Ending
sūkṣmamadhyāyai namaḥ। mahādevyai namaḥ। svarṇakumbhāyai namaḥ। śātedevyai[śātodaryai?] namaḥ। puṇyadātre namaḥ। puruhūtasupūjitāyai namaḥ। lokarakṣāyai namaḥ। śrīmate [śrīmatyai] mahālakṣmyai namaḥ। iti ekaviṃśati kṛtvā। śubham astu।
Catalog Entry Status
Complete
No. in Descriptive Catalog
382.8
Key
manuscripts_004546
Reuse
License
Cite as
[Lakṣmīpūja],
in Digital Collections, Institut Français de Pondichéry,
Manuscripts of the Indology Collection,
consulted on September, 11th 2025, https://ifp.inist.fr/s/manuscripts/item/381695