Somavāravratodyāpanapūjāvidhi

Metadata

Bundle No.

RE20047

Type

Manuscrit

Language

Sanskrit

Creator

deyva"sikhaama.nibha.t.tar

Date Created

2009-2010

Source

Institut Français de Pondichéry

License

Key

manuscripts_004548

Manuscript No.

RE20047j

Title Alternate Script

सोमवारव्रतोद्यापनपूजाविधि

Language

Script

Scribe

Deyvaśikhāmaṇibhaṭṭar

Type

Manuscript

Material

Condition

Bad and injured

Folios in Text

9

Folio Range of Text

[32a] - [40b]

Lines per Side

4 - 8

Folios in Bundle

111

Width

2.7 cm

Length

33.2 cm

Bundle No.

RE20047

Previous Owner

deyvaśikhāmaṇibhaṭṭar

Previous Place

Tiruchuli

Miscellaneous Notes

This text contains the procedure for worshipping 'siva and pārvatī at the conclusion of the somavāravrata. It also contains the purāṇik story about this vrata

Manuscript Beginning

pūjāprakāraḥ। ādau anujñā। vighneśvarapūjā। nāndīśrāddham। puṇyāham। saṃkalpam। ācāryavaraṇam। ṛtvik[g]varaṇam। kumbbhasthāpanam। pratimāṃ pañcagavyair abhiṣicya 'sivo rudraḥ paśupatiḥ nīlakaṇṭho maheśvaraḥ। harikeśo virūpākṣo[kṣaḥ] pināki[kī] tripurāntakaḥ।

Manuscript Ending

evaṃ vrataṃ priyakaraṃ mama devi na saṃsayaḥ। tasmāt sarvaprayatnena vrataṃ kāryaṃ mumukṣuṇā। udyāpanaṃ ca yaḥ kuryāt tasya puṇyam anantakam। iha bhuktvākhilān bhogān ante śivapadaṃ vrajet। iti somavāravratamāhātmye caturtho'dhyāyaḥ। hariḥ om।

Catalog Entry Status

Complete

No. in Descriptive Catalog

382.10

Key

manuscripts_004548

Reuse

License

Cite as

Somavāravratodyāpanapūjāvidhi, in Digital Collections, Institut Français de Pondichéry, Manuscripts of the Indology Collection, consulted on September, 11th 2025, https://ifp.inist.fr/s/manuscripts/item/381697