Somavāravratodyāpanapūjāvidhi
Metadata
Bundle No.
RE20047
Type
Manuscrit
Language
Sanskrit
Creator
deyva"sikhaama.nibha.t.tar
Date Created
2009-2010
Source
Institut Français de Pondichéry
License
Key
manuscripts_004548

Manuscript No.
RE20047j
Title Alternate Script
सोमवारव्रतोद्यापनपूजाविधि
Language
Script
Scribe
Deyvaśikhāmaṇibhaṭṭar
Type
Manuscript
Material
Condition
Bad and injured
Folios in Text
9
Folio Range of Text
[32a] - [40b]
Lines per Side
4 - 8
Folios in Bundle
111
Width
2.7 cm
Length
33.2 cm
Bundle No.
RE20047
Other Texts in Bundle
Previous Owner
deyvaśikhāmaṇibhaṭṭar
Previous Place
Tiruchuli
Miscellaneous Notes
This text contains the procedure for worshipping 'siva and pārvatī at the conclusion of the somavāravrata. It also contains the purāṇik story about this vrata
Manuscript Beginning
pūjāprakāraḥ। ādau anujñā। vighneśvarapūjā। nāndīśrāddham। puṇyāham। saṃkalpam। ācāryavaraṇam। ṛtvik[g]varaṇam। kumbbhasthāpanam। pratimāṃ pañcagavyair abhiṣicya 'sivo rudraḥ paśupatiḥ nīlakaṇṭho maheśvaraḥ। harikeśo virūpākṣo[kṣaḥ] pināki[kī] tripurāntakaḥ।
Manuscript Ending
evaṃ vrataṃ priyakaraṃ mama devi na saṃsayaḥ। tasmāt sarvaprayatnena vrataṃ kāryaṃ mumukṣuṇā। udyāpanaṃ ca yaḥ kuryāt tasya puṇyam anantakam। iha bhuktvākhilān bhogān ante śivapadaṃ vrajet। iti somavāravratamāhātmye caturtho'dhyāyaḥ। hariḥ om।
Catalog Entry Status
Complete
No. in Descriptive Catalog
382.10
Key
manuscripts_004548
Reuse
License
Cite as
Somavāravratodyāpanapūjāvidhi,
in Digital Collections, Institut Français de Pondichéry,
Manuscripts of the Indology Collection,
consulted on September, 11th 2025, https://ifp.inist.fr/s/manuscripts/item/381697