Kāmikāgama - Mūlaliṅgaprāsādajīrṇoddhāraṇavidhi
Metadata
Bundle No.
RE20052
Type
Manuscrit
Subject
Śaiva, Śaivasiddhānta, Āgama, Jīrṇoddhāra
Language
Sanskrit
Creator
IFP and San Marga Trust
Date Created
2009-2010
Source
Institut Français de Pondichéry
License
Key
manuscripts_004576

Manuscript No.
RE20052aa
Title Alternate Script
कामिकागम - मूललिङ्गप्रासादजीर्णोद्धारणविधि
Uniform Title
Kāmika
Subject Description
Language
Script
Type
Manuscript
Material
Condition
Bad and injured
Folios in Text
5
Folio Range of Text
30a - 34a
Lines per Side
6 - 9
Folios in Bundle
165
Width
3.3 cm
Length
39 cm
Bundle No.
RE20052
Other Texts in Bundle
Previous Owner
svāmināthabhaṭṭar
Miscellaneous Notes
This text deals with the procedure of renovation of the temple. This is the same as the treatment of this topic in IFP.T.50, pp.83-108
Manuscript Beginning
jīrṇoddhāravidhiṃ vakṣye mūlaliṅgavimānayoḥ। divyaṃ svāyambhuvādīnāṃ liṅgamānavaśāc chṛṇu। svāyambhuve svayaṃ vyakte divye cārṣe tathaiva ca। bhinnaṃ vā sphuṭitaṃ jīrṇaṃ tad doṣan na[nā]valokayet। brahmaviṣṇuś ca bhāgaṃ tu tat tanmānavihīnakam। dṛśyādṛśyam iti proktam āpātālasthitaṃ ca vā।
Manuscript Ending
tasya puṇyaphalaṃ vaktuṃ nālaṃ varṣaśatair api। tathāpi kiñcit vakṣyāmi nānābhogasamanvitaḥ। dharmārthakāmamokṣāṇām adhikāraḥ svayaṃ prabhuḥ। brahmādipadavīṃ prāpya so'nte śivapadaṃ vrajet। iti kāmike pratiṣṭhātantre mūlaliṅgaprāsādajīrṇoddhāraṇavidhipaṭalaḥ। śrīsomasundaragurave namaḥ।
Bibliography
1/ Printed under the title: kāmikāgamaḥ (uttarabhāgaḥ) ed. by śrī ce. svāmināthaśivācāryaiḥ, dakṣiṇabhāratārcakasaṅghaḥ, Madras - 1988. 2/ Printed under the title: kāmikāgamaḥ: pratiṣaṭhādi - utsavāntam/ sadyojāta śivācāryeṇaprakāśitam, pub. śrīgopalavilāsamudrākṣaraśālāyāṃ, kumbhaghoṇam, 1916
Catalog Entry Status
Complete
No. in Descriptive Catalog
386.27
Key
manuscripts_004576
Reuse
License
Cite as
Kāmikāgama - Mūlaliṅgaprāsādajīrṇoddhāraṇavidhi,
in Digital Collections, Institut Français de Pondichéry,
Manuscripts of the Indology Collection,
consulted on September, 10th 2025, https://ifp.inist.fr/s/manuscripts/item/381725