Kāmikāgama - Mūlaliṅgaprāsādajīrṇoddhāraṇavidhi

Metadata

Bundle No.

RE20052

Type

Manuscrit

Subject

Śaiva, Śaivasiddhānta, Āgama, Jīrṇoddhāra

Language

Sanskrit

Creator

IFP and San Marga Trust

Date Created

2009-2010

Source

Institut Français de Pondichéry

License

Key

manuscripts_004576

Manuscript No.

RE20052aa

Title Alternate Script

कामिकागम - मूललिङ्गप्रासादजीर्णोद्धारणविधि

Uniform Title

Kāmika

Language

Script

Type

Manuscript

Material

Condition

Bad and injured

Folios in Text

5

Folio Range of Text

30a - 34a

Lines per Side

6 - 9

Folios in Bundle

165

Width

3.3 cm

Length

39 cm

Bundle No.

RE20052

Other Texts in Bundle

Previous Owner

svāmināthabhaṭṭar

Miscellaneous Notes

This text deals with the procedure of renovation of the temple. This is the same as the treatment of this topic in IFP.T.50, pp.83-108

Manuscript Beginning

jīrṇoddhāravidhiṃ vakṣye mūlaliṅgavimānayoḥ। divyaṃ svāyambhuvādīnāṃ liṅgamānavaśāc chṛṇu। svāyambhuve svayaṃ vyakte divye cārṣe tathaiva ca। bhinnaṃ vā sphuṭitaṃ jīrṇaṃ tad doṣan na[nā]valokayet। brahmaviṣṇuś ca bhāgaṃ tu tat tanmānavihīnakam। dṛśyādṛśyam iti proktam āpātālasthitaṃ ca vā।

Manuscript Ending

tasya puṇyaphalaṃ vaktuṃ nālaṃ varṣaśatair api। tathāpi kiñcit vakṣyāmi nānābhogasamanvitaḥ। dharmārthakāmamokṣāṇām adhikāraḥ svayaṃ prabhuḥ। brahmādipadavīṃ prāpya so'nte śivapadaṃ vrajet। iti kāmike pratiṣṭhātantre mūlaliṅgaprāsādajīrṇoddhāraṇavidhipaṭalaḥ। śrīsomasundaragurave namaḥ।

Bibliography

1/ Printed under the title: kāmikāgamaḥ (uttarabhāgaḥ) ed. by śrī ce. svāmināthaśivācāryaiḥ, dakṣiṇabhāratārcakasaṅghaḥ, Madras - 1988. 2/ Printed under the title: kāmikāgamaḥ: pratiṣaṭhādi - utsavāntam/ sadyojāta śivācāryeṇaprakāśitam, pub. śrīgopalavilāsamudrākṣaraśālāyāṃ, kumbhaghoṇam, 1916

Catalog Entry Status

Complete

No. in Descriptive Catalog

386.27

Key

manuscripts_004576

Reuse

License

Cite as

Kāmikāgama - Mūlaliṅgaprāsādajīrṇoddhāraṇavidhi, in Digital Collections, Institut Français de Pondichéry, Manuscripts of the Indology Collection, consulted on September, 10th 2025, https://ifp.inist.fr/s/manuscripts/item/381725