Svāyambhuvāgama (Uttara) - Jīrṇoddhāravidhi
Metadata
Bundle No.
RE20052
Type
Manuscrit
Subject
Śaiva, Śaivasiddhānta, Āgama, Jīrṇoddhāra
Language
Sanskrit
Creator
IFP and San Marga Trust
Date Created
2009-2010
Source
Institut Français de Pondichéry
License
Key
manuscripts_004590

Manuscript No.
RE20052f
Title Alternate Script
स्वायम्भुवागम (उत्तर) - जीर्णोद्धारविधि
Uniform Title
Svāyambhuva-Uttara
Subject Description
Language
Script
Type
Manuscript
Material
Condition
Bad and injured
Folios in Text
2
Folio Range of Text
9b - 10b
Lines per Side
6 - 9
Folios in Bundle
165
Width
3.3 cm
Length
39 cm
Bundle No.
RE20052
Other Texts in Bundle
Previous Owner
svāmināthabhaṭṭar
Miscellaneous Notes
This text describes the procedure of renovation. This treatment forms part of the svāyambhuvāgama, the 13th mūlāgama. This agrees with the treatment of this topic in IFP.T.247, pp. 305-309 but differs from no. 118.35
Manuscript Beginning
adhunā vidhinā caiva jīrṇoddhāravidhiṃ śṛṇu। liṅgasya pratimāyāś ca piṇḍikāyā stathaiva ca। vimānasya ca jīrṇasya navīkaraṇakarma ca। anyeṣām api jīrṇānāṃ v[b]alyarcā viṣṭarādiṣu। jīrṇam utsṛjya niniyatitisu(?) abdatrayāvi[a]dhi। gatāgataṃ ca kṛtvā tu sthānādi ādityamaṇḍalāt।
Manuscript Ending
mānuṣādiṣu liṅgeṣu sakale vā suyojayet। evam ādīni kāryāṇi tat kāle samācaret। evam uddhāraṇaṃ proktaṃ śeṣaṃ pūrvavad eva hi। mūlālayapraveśānte dāruliṅgaṃ ca dāhayet। atha vā sadya evaṃ tu je[ja]le vāpi sthale'pi vā। śāntihomaṃ tataḥ kṛtvā śānty a[u]ktadinasaṃkhyayā। ityuttarasvāyambhuve jīrṇoddhāravidhipaṭalaḥ। śrīsomasundaragurave namaḥ।
Catalog Entry Status
Complete
No. in Descriptive Catalog
386.6
Key
manuscripts_004590
Reuse
License
Cite as
Svāyambhuvāgama (Uttara) - Jīrṇoddhāravidhi,
in Digital Collections, Institut Français de Pondichéry,
Manuscripts of the Indology Collection,
consulted on September, 10th 2025, https://ifp.inist.fr/s/manuscripts/item/381739