Svāyambhuvāgama (Uttara) - Jīrṇoddhāravidhi

Metadata

Bundle No.

RE20052

Type

Manuscrit

Subject

Śaiva, Śaivasiddhānta, Āgama, Jīrṇoddhāra

Language

Sanskrit

Creator

IFP and San Marga Trust

Date Created

2009-2010

Source

Institut Français de Pondichéry

License

Key

manuscripts_004590

Manuscript No.

RE20052f

Title Alternate Script

स्वायम्भुवागम (उत्तर) - जीर्णोद्धारविधि

Uniform Title

Svāyambhuva-Uttara

Language

Script

Type

Manuscript

Material

Condition

Bad and injured

Folios in Text

2

Folio Range of Text

9b - 10b

Lines per Side

6 - 9

Folios in Bundle

165

Width

3.3 cm

Length

39 cm

Bundle No.

RE20052

Other Texts in Bundle

Previous Owner

svāmināthabhaṭṭar

Miscellaneous Notes

This text describes the procedure of renovation. This treatment forms part of the svāyambhuvāgama, the 13th mūlāgama. This agrees with the treatment of this topic in IFP.T.247, pp. 305-309 but differs from no. 118.35

Manuscript Beginning

adhunā vidhinā caiva jīrṇoddhāravidhiṃ śṛṇu। liṅgasya pratimāyāś ca piṇḍikāyā stathaiva ca। vimānasya ca jīrṇasya navīkaraṇakarma ca। anyeṣām api jīrṇānāṃ v[b]alyarcā viṣṭarādiṣu। jīrṇam utsṛjya niniyatitisu(?) abdatrayāvi[a]dhi। gatāgataṃ ca kṛtvā tu sthānādi ādityamaṇḍalāt।

Manuscript Ending

mānuṣādiṣu liṅgeṣu sakale vā suyojayet। evam ādīni kāryāṇi tat kāle samācaret। evam uddhāraṇaṃ proktaṃ śeṣaṃ pūrvavad eva hi। mūlālayapraveśānte dāruliṅgaṃ ca dāhayet। atha vā sadya evaṃ tu je[ja]le vāpi sthale'pi vā। śāntihomaṃ tataḥ kṛtvā śānty a[u]ktadinasaṃkhyayā। ityuttarasvāyambhuve jīrṇoddhāravidhipaṭalaḥ। śrīsomasundaragurave namaḥ।

Catalog Entry Status

Complete

No. in Descriptive Catalog

386.6

Key

manuscripts_004590

Reuse

License

Cite as

Svāyambhuvāgama (Uttara) - Jīrṇoddhāravidhi, in Digital Collections, Institut Français de Pondichéry, Manuscripts of the Indology Collection, consulted on September, 10th 2025, https://ifp.inist.fr/s/manuscripts/item/381739