Suprabhedāgama - Jīrṇoddhāravidhi

Metadata

Bundle No.

RE20052

Type

Manuscrit

Subject

Śaiva, Śaivasiddhānta, Āgama, Jīrṇoddhāra

Language

Sanskrit

Creator

IFP and San Marga Trust

Date Created

2009-2010

Source

Institut Français de Pondichéry

License

Key

manuscripts_004622

Manuscript No.

RE20052r

Title Alternate Script

सुप्रभेदागम - जीर्णोद्धारविधि

Uniform Title

Suprabheda

Language

Script

Type

Manuscript

Material

Condition

Bad and injured

Folios in Text

3

Folio Range of Text

18b - 20b

Lines per Side

6 - 9

Folios in Bundle

165

Width

3.3 cm

Length

39 cm

Bundle No.

RE20052

Other Texts in Bundle

Previous Owner

svāmināthabhaṭṭar

Miscellaneous Notes

This text deals with the act of renovation of icons, the liṅga, temple etc. according to the suprabhedāgama. This agrees with kriyāpāda ch. 54, of the printed edn. (CP)

Manuscript Beginning

athātas sampravakṣyāmi jīrṇoddhāravidhikramam। jīrṇadehaṃ yathā dehī tyaktvānyaṃ pratipadyate। tathā vijīrṇaṃ ca calitaṃ bimbaṃ muñcanti devatāḥ। evam ādīni sarvāṇi rākṣasāś ca vi'santi hi।

Manuscript Ending

sarvanāśaṃ bhaved atra sarvaṃ niṣphalam eva hi। yadā māsādivarṣeṣu aśubhāni śubhāni ca। aparakṣya[aparīkṣya?] tadā kāryā hyuddharet sthāpanaṃ budhaḥ। jīrṇoddhāram idaṃ proktaṃ prāyaścittavidhiṃ śṛṇu। iti suprabhede pratiṣṭhātantre kriyāpāde jīrṇoddhāravidhipaṭalaḥ। śrīsomasundaragurave namaḥ।

Catalog Entry Status

Complete

No. in Descriptive Catalog

386.18

Key

manuscripts_004622

Reuse

License

Cite as

Suprabhedāgama - Jīrṇoddhāravidhi, in Digital Collections, Institut Français de Pondichéry, Manuscripts of the Indology Collection, consulted on September, 10th 2025, https://ifp.inist.fr/s/manuscripts/item/381771