Suprabhedāgama - Jīrṇoddhāravidhi
Metadata
Bundle No.
RE20052
Type
Manuscrit
Subject
Śaiva, Śaivasiddhānta, Āgama, Jīrṇoddhāra
Language
Sanskrit
Creator
IFP and San Marga Trust
Date Created
2009-2010
Source
Institut Français de Pondichéry
License
Key
manuscripts_004622

Manuscript No.
RE20052r
Title Alternate Script
सुप्रभेदागम - जीर्णोद्धारविधि
Uniform Title
Suprabheda
Subject Description
Language
Script
Type
Manuscript
Material
Condition
Bad and injured
Folios in Text
3
Folio Range of Text
18b - 20b
Lines per Side
6 - 9
Folios in Bundle
165
Width
3.3 cm
Length
39 cm
Bundle No.
RE20052
Other Texts in Bundle
Previous Owner
svāmināthabhaṭṭar
Miscellaneous Notes
This text deals with the act of renovation of icons, the liṅga, temple etc. according to the suprabhedāgama. This agrees with kriyāpāda ch. 54, of the printed edn. (CP)
Manuscript Beginning
athātas sampravakṣyāmi jīrṇoddhāravidhikramam। jīrṇadehaṃ yathā dehī tyaktvānyaṃ pratipadyate। tathā vijīrṇaṃ ca calitaṃ bimbaṃ muñcanti devatāḥ। evam ādīni sarvāṇi rākṣasāś ca vi'santi hi।
Manuscript Ending
sarvanāśaṃ bhaved atra sarvaṃ niṣphalam eva hi। yadā māsādivarṣeṣu aśubhāni śubhāni ca। aparakṣya[aparīkṣya?] tadā kāryā hyuddharet sthāpanaṃ budhaḥ। jīrṇoddhāram idaṃ proktaṃ prāyaścittavidhiṃ śṛṇu। iti suprabhede pratiṣṭhātantre kriyāpāde jīrṇoddhāravidhipaṭalaḥ। śrīsomasundaragurave namaḥ।
Catalog Entry Status
Complete
No. in Descriptive Catalog
386.18
Key
manuscripts_004622
Reuse
License
Cite as
Suprabhedāgama - Jīrṇoddhāravidhi,
in Digital Collections, Institut Français de Pondichéry,
Manuscripts of the Indology Collection,
consulted on September, 10th 2025, https://ifp.inist.fr/s/manuscripts/item/381771