[Ātmārthaliṅga]Prāyaścitta

Metadata

Bundle No.

RE20052

Type

Manuscrit

Language

Sanskrit

Creator

IFP and San Marga Trust

Date Created

2009-2010

Source

Institut Français de Pondichéry

License

Key

manuscripts_004636

Manuscript No.

RE20052y

Title Alternate Script

[आत्मार्थलिङ्ग]प्रायश्चित्त

Language

Script

Type

Manuscript

Material

Condition

Bad and injured

Folios in Text

1

Folio Range of Text

28b

Lines per Side

6 - 9

Folios in Bundle

165

Width

3.3 cm

Length

39 cm

Bundle No.

RE20052

Other Texts in Bundle

Previous Owner

svāmināthabhaṭṭar

Miscellaneous Notes

It is not known whether this belongs to a larger text

Manuscript Beginning

prāyaścittaṃ viśuddhaye। sveṣṭaliṅge paribhraṣṭe dagdhe naṣṭe hṛte'pi vā। nīte vā mūṣikādyaiś ca kāmarkaṭacorakaiḥ। japtvā lakṣam aghorasya vidhinā kārayen navam। praiṣṭhāpya bhavec chuddhiṃ piṇḍikāyāṃ tathaiva ca। hastāt tu patite liṅge jale bhavati vā sthale। tatrāpi lakṣapratya(?) punas saṃskāram arhati।

Manuscript Ending

sūtake tu nave chinne sahasraṃ parivartate। ke(?)sūtre hastabhraṃśāt tathā śatām। akṣamālāṃ karāt bhraṣṭāṃ kṣālayet gandhavāriṇā। gāyatryā śatajaptena pucche.......ṣpṛṣṭena yatrai(?)sahasrakam। pādayoḥ patite tasmin japet ghorasahasrakam meroś ca laṅghane mantrī japet ghorasahasrakam। liṅgoktāṣṭamabhāgataḥ pūjopakaraṇaṃ kiñcit spṛṣṭvā pīṭhādikaṃ padā। śatadvayam aghorasya kāmatas tvayutaṃ japet।

Catalog Entry Status

Complete

No. in Descriptive Catalog

386.25

Key

manuscripts_004636

Reuse

License

Cite as

[Ātmārthaliṅga]Prāyaścitta, in Digital Collections, Institut Français de Pondichéry, Manuscripts of the Indology Collection, consulted on September, 10th 2025, https://ifp.inist.fr/s/manuscripts/item/381785