[Ātmārthaliṅga]Prāyaścitta
Metadata
Bundle No.
RE20052
Type
Manuscrit
Language
Sanskrit
Creator
IFP and San Marga Trust
Date Created
2009-2010
Source
Institut Français de Pondichéry
License
Key
manuscripts_004636

Manuscript No.
RE20052y
Title Alternate Script
[आत्मार्थलिङ्ग]प्रायश्चित्त
Language
Script
Type
Manuscript
Material
Condition
Bad and injured
Folios in Text
1
Folio Range of Text
28b
Lines per Side
6 - 9
Folios in Bundle
165
Width
3.3 cm
Length
39 cm
Bundle No.
RE20052
Other Texts in Bundle
Previous Owner
svāmināthabhaṭṭar
Miscellaneous Notes
It is not known whether this belongs to a larger text
Manuscript Beginning
prāyaścittaṃ viśuddhaye। sveṣṭaliṅge paribhraṣṭe dagdhe naṣṭe hṛte'pi vā। nīte vā mūṣikādyaiś ca kāmarkaṭacorakaiḥ। japtvā lakṣam aghorasya vidhinā kārayen navam। praiṣṭhāpya bhavec chuddhiṃ piṇḍikāyāṃ tathaiva ca। hastāt tu patite liṅge jale bhavati vā sthale। tatrāpi lakṣapratya(?) punas saṃskāram arhati।
Manuscript Ending
sūtake tu nave chinne sahasraṃ parivartate। ke(?)sūtre hastabhraṃśāt tathā śatām। akṣamālāṃ karāt bhraṣṭāṃ kṣālayet gandhavāriṇā। gāyatryā śatajaptena pucche.......ṣpṛṣṭena yatrai(?)sahasrakam। pādayoḥ patite tasmin japet ghorasahasrakam meroś ca laṅghane mantrī japet ghorasahasrakam। liṅgoktāṣṭamabhāgataḥ pūjopakaraṇaṃ kiñcit spṛṣṭvā pīṭhādikaṃ padā। śatadvayam aghorasya kāmatas tvayutaṃ japet।
Catalog Entry Status
Complete
No. in Descriptive Catalog
386.25
Key
manuscripts_004636
Reuse
License
Cite as
[Ātmārthaliṅga]Prāyaścitta,
in Digital Collections, Institut Français de Pondichéry,
Manuscripts of the Indology Collection,
consulted on September, 10th 2025, https://ifp.inist.fr/s/manuscripts/item/381785