Suprabhedāgama - Jaṭibandhanavidhi

Metadata

Bundle No.

RE20052

Type

Manuscrit

Subject

Śaiva, Śaivasiddhānta, Āgama, Jīrṇoddhāra

Language

Sanskrit

Creator

IFP and San Marga Trust

Date Created

2009-2010

Source

Institut Français de Pondichéry

License

Key

manuscripts_004585

Manuscript No.

RE20052dd

Title Alternate Script

सुप्रभेदागम - जटिबन्धनविधि

Uniform Title

Suprabheda

Language

Script

Type

Manuscript

Material

Condition

Bad and injured

Folios in Text

2

Folio Range of Text

37a - 38b

Lines per Side

6 - 9

Folios in Bundle

165

Width

3.3 cm

Length

39 cm

Bundle No.

RE20052

Other Texts in Bundle

Previous Owner

svāmināthabhaṭṭar

Miscellaneous Notes

Similar to Cat. no. 334.15

Manuscript Beginning

atha vakṣye viśeṣeṇa jaṭibandhanam ucyate। jayadam apamṛtyuvināśanam। sarvasampat karaṃ nṛṇāṃ sarvasaukhyaphalapradam। bandhane tu yad āśviṣṭe sadya[s] sandhānam ācaret।

Manuscript Ending

annavastrāditāmbūlaiḥ sthānasambhāvanādiṣu। dattvā vibhavasāreṇa yathāprītipurassaraiḥ। utsavaṃ ca tataḥ kuryād antar maṇḍaladeśake। evaṃ yaḥ kurute martyaḥ sa puṇyāṃ gatim āpnuyāt। iti suprabhede pratiṣṭhātantre jaṭibandhanavidhipaṭalaḥ। śrīsomasundaragurave namaḥ।

Catalog Entry Status

Complete

No. in Descriptive Catalog

386.30

Key

manuscripts_004585

Reuse

License

Cite as

Suprabhedāgama - Jaṭibandhanavidhi, in Digital Collections, Institut Français de Pondichéry, Manuscripts of the Indology Collection, consulted on September, 10th 2025, https://ifp.inist.fr/s/manuscripts/item/381734