Suprabhedāgama - Jaṭibandhanavidhi
Metadata
Bundle No.
RE20052
Type
Manuscrit
Subject
Śaiva, Śaivasiddhānta, Āgama, Jīrṇoddhāra
Language
Sanskrit
Creator
IFP and San Marga Trust
Date Created
2009-2010
Source
Institut Français de Pondichéry
License
Key
manuscripts_004585

Manuscript No.
RE20052dd
Title Alternate Script
सुप्रभेदागम - जटिबन्धनविधि
Uniform Title
Suprabheda
Subject Description
Language
Script
Type
Manuscript
Material
Condition
Bad and injured
Folios in Text
2
Folio Range of Text
37a - 38b
Lines per Side
6 - 9
Folios in Bundle
165
Width
3.3 cm
Length
39 cm
Bundle No.
RE20052
Other Texts in Bundle
Previous Owner
svāmināthabhaṭṭar
Miscellaneous Notes
Similar to Cat. no. 334.15
Manuscript Beginning
atha vakṣye viśeṣeṇa jaṭibandhanam ucyate। jayadam apamṛtyuvināśanam। sarvasampat karaṃ nṛṇāṃ sarvasaukhyaphalapradam। bandhane tu yad āśviṣṭe sadya[s] sandhānam ācaret।
Manuscript Ending
annavastrāditāmbūlaiḥ sthānasambhāvanādiṣu। dattvā vibhavasāreṇa yathāprītipurassaraiḥ। utsavaṃ ca tataḥ kuryād antar maṇḍaladeśake। evaṃ yaḥ kurute martyaḥ sa puṇyāṃ gatim āpnuyāt। iti suprabhede pratiṣṭhātantre jaṭibandhanavidhipaṭalaḥ। śrīsomasundaragurave namaḥ।
Catalog Entry Status
Complete
No. in Descriptive Catalog
386.30
Key
manuscripts_004585
Reuse
License
Cite as
Suprabhedāgama - Jaṭibandhanavidhi,
in Digital Collections, Institut Français de Pondichéry,
Manuscripts of the Indology Collection,
consulted on September, 10th 2025, https://ifp.inist.fr/s/manuscripts/item/381734