Rauravamahāmantra - Pañcasādākhyavidhi
Metadata
Bundle No.
RE20052
Type
Manuscrit
Subject
Śaiva, Śaivasiddhānta, Āgama
Language
Sanskrit
Creator
IFP and San Marga Trust
Date Created
2009-2010
Source
Institut Français de Pondichéry
License
Key
manuscripts_004633

Manuscript No.
RE20052ww
Title Alternate Script
रौरवमहामन्त्र - पञ्चसादाख्यविधि
Subject Description
Language
Script
Type
Manuscript
Material
Condition
Bad and injured
Folios in Text
6
Folio Range of Text
92a - 97b
Lines per Side
6 - 9
Folios in Bundle
165
Width
3.3 cm
Length
39 cm
Bundle No.
RE20052
Other Texts in Bundle
Previous Owner
svāmināthabhaṭṭar
Miscellaneous Notes
This is the same as the printed edn. of the rauravāgama, IFPṇo. 18.2, pp. 216-222
Manuscript Beginning
śivasya lakṣaṇaṃ vakṣye samāsāt śṛṇu ṣaṇmukha। śivaṃ parātparaṃ sūkṣmaṃ nityaṃ sarvagam avyayam। aninditam anaupamyam aprameyam ihocyate। tat paraṃ śivaṃ ityuktaṃ parād ūrdhvaṃ parāt param। vyomātītaṃ susūkṣmaṃ hi nityaṃ kāraṇaśūnyakam।
Manuscript Ending
śivāt sadāśivodbhūtaṃ tasmāc caiva maheśvaraḥ। maheśvaro śivo rudro rudro viṣṇus samudbhavāḥ। viṣṇor brahmā samudbhūta[ḥ?] kṛtvā devais samudbhavaḥ। tasmād vai devatādīnāṃ śṛṇuṣva kanakañjana। śivasya lakṣaṇaṃ proktaṃ śaivotpattividhiṃ śṛṇu। iti raurave mahātantre pañcasādākhyavidhipaṭalaḥ। iti śrīsomasundaragurave namaḥ।
Catalog Entry Status
Complete
No. in Descriptive Catalog
386.49
Key
manuscripts_004633
Reuse
License
Cite as
Rauravamahāmantra - Pañcasādākhyavidhi,
in Digital Collections, Institut Français de Pondichéry,
Manuscripts of the Indology Collection,
consulted on September, 10th 2025, https://ifp.inist.fr/s/manuscripts/item/381782