Rauravamahāmantra - Pañcasādākhyavidhi

Metadata

Bundle No.

RE20052

Type

Manuscrit

Subject

Śaiva, Śaivasiddhānta, Āgama

Language

Sanskrit

Creator

IFP and San Marga Trust

Date Created

2009-2010

Source

Institut Français de Pondichéry

License

Key

manuscripts_004633

Manuscript No.

RE20052ww

Title Alternate Script

रौरवमहामन्त्र - पञ्चसादाख्यविधि

Subject Description

Language

Script

Type

Manuscript

Material

Condition

Bad and injured

Folios in Text

6

Folio Range of Text

92a - 97b

Lines per Side

6 - 9

Folios in Bundle

165

Width

3.3 cm

Length

39 cm

Bundle No.

RE20052

Other Texts in Bundle

Previous Owner

svāmināthabhaṭṭar

Miscellaneous Notes

This is the same as the printed edn. of the rauravāgama, IFPṇo. 18.2, pp. 216-222

Manuscript Beginning

śivasya lakṣaṇaṃ vakṣye samāsāt śṛṇu ṣaṇmukha। śivaṃ parātparaṃ sūkṣmaṃ nityaṃ sarvagam avyayam। aninditam anaupamyam aprameyam ihocyate। tat paraṃ śivaṃ ityuktaṃ parād ūrdhvaṃ parāt param। vyomātītaṃ susūkṣmaṃ hi nityaṃ kāraṇaśūnyakam।

Manuscript Ending

śivāt sadāśivodbhūtaṃ tasmāc caiva maheśvaraḥ। maheśvaro śivo rudro rudro viṣṇus samudbhavāḥ। viṣṇor brahmā samudbhūta[ḥ?] kṛtvā devais samudbhavaḥ। tasmād vai devatādīnāṃ śṛṇuṣva kanakañjana। śivasya lakṣaṇaṃ proktaṃ śaivotpattividhiṃ śṛṇu। iti raurave mahātantre pañcasādākhyavidhipaṭalaḥ। iti śrīsomasundaragurave namaḥ।

Catalog Entry Status

Complete

No. in Descriptive Catalog

386.49

Key

manuscripts_004633

Reuse

License

Cite as

Rauravamahāmantra - Pañcasādākhyavidhi, in Digital Collections, Institut Français de Pondichéry, Manuscripts of the Indology Collection, consulted on September, 10th 2025, https://ifp.inist.fr/s/manuscripts/item/381782