Ajitamahātantra - Vāstupūjā And Liṅgotpatti

Metadata

Bundle No.

RE20052

Type

Manuscrit

Subject

Śaiva, Śaivasiddhānta, Āgama, Vāstu

Language

Sanskrit

Creator

IFP and San Marga Trust

Date Created

2009-2010

Source

Institut Français de Pondichéry

License

Key

manuscripts_004621

Manuscript No.

RE20052qq

Title Alternate Script

अजितमहातन्त्र - वास्तुपूजा and लिङ्गोत्पत्ति

Language

Script

Type

Manuscript

Material

Condition

Bad and injured

Folios in Text

4

Folio Range of Text

67a - 70b

Lines per Side

6 - 9

Folios in Bundle

165

Width

3.3 cm

Length

39 cm

Bundle No.

RE20052

Other Texts in Bundle

Previous Owner

svāmināthabhaṭṭar

Miscellaneous Notes

This text contians 2 paṭala-s taken from the ajitāgama. The first deals with vāstupūjā. It agrees with IFP.T.977, pp.207-210 and the printed edition, IFPṇo. 24, ch.8. The second treats lingotpatti which agrees with IFP.T.977, pp. 187-190, and IFP. no. 24, ch.3

Manuscript Beginning

ataḥ paraṃ idaṃ vakṣye vāstupūjāṃ vidhānataḥ। purābhūt puruṣaḥ kaścit bhuvanatrayabhīṣaṇaḥ। bhuvanāni śarīreṇa chādayan bhīmavikramaḥ। taṃ dṛṣṭvā sarvadevāś ca bhītā hyāsuḥ parasparam। sampradhārya tu sambhūya gṛhītvātham ( ) adhomukham। aṣṭe[a]bhyo bāhavaḥ pṛṣṭhe sahasaiva nyapād[t]ayan।

Manuscript Ending

ityuktvā saha liṅgena tiro'bhūt parameśvaraḥ। layaṃ gacchanti bhūtāni saṃhāre nikhilāni ca। nirgacchanti yataś cāpi liṅgoktistena hetunā। asmin samarcite liṅge sarvadevas samarcitaḥ। etat karma tvadīyatvāt jñātam evaṃ purā tvayā। tathāpi kathitaṃ viṣṇos( ) tantrasyārthakramāgatam। ityajitākhye mahātantre liṅgotpattividhipaṭalaḥ। śrīsomasundaragurave namaḥ।

Catalog Entry Status

Complete

No. in Descriptive Catalog

386.43

Key

manuscripts_004621

Reuse

License

Cite as

Ajitamahātantra - Vāstupūjā And Liṅgotpatti, in Digital Collections, Institut Français de Pondichéry, Manuscripts of the Indology Collection, consulted on September, 10th 2025, https://ifp.inist.fr/s/manuscripts/item/381770