Ajitamahātantra - Vāstupūjā And Liṅgotpatti
Metadata
Bundle No.
RE20052
Type
Manuscrit
Subject
Śaiva, Śaivasiddhānta, Āgama, Vāstu
Language
Sanskrit
Creator
IFP and San Marga Trust
Date Created
2009-2010
Source
Institut Français de Pondichéry
License
Key
manuscripts_004621

Manuscript No.
RE20052qq
Title Alternate Script
अजितमहातन्त्र - वास्तुपूजा and लिङ्गोत्पत्ति
Subject Description
Language
Script
Type
Manuscript
Material
Condition
Bad and injured
Folios in Text
4
Folio Range of Text
67a - 70b
Lines per Side
6 - 9
Folios in Bundle
165
Width
3.3 cm
Length
39 cm
Bundle No.
RE20052
Other Texts in Bundle
Previous Owner
svāmināthabhaṭṭar
Miscellaneous Notes
This text contians 2 paṭala-s taken from the ajitāgama. The first deals with vāstupūjā. It agrees with IFP.T.977, pp.207-210 and the printed edition, IFPṇo. 24, ch.8. The second treats lingotpatti which agrees with IFP.T.977, pp. 187-190, and IFP. no. 24, ch.3
Manuscript Beginning
ataḥ paraṃ idaṃ vakṣye vāstupūjāṃ vidhānataḥ। purābhūt puruṣaḥ kaścit bhuvanatrayabhīṣaṇaḥ। bhuvanāni śarīreṇa chādayan bhīmavikramaḥ। taṃ dṛṣṭvā sarvadevāś ca bhītā hyāsuḥ parasparam। sampradhārya tu sambhūya gṛhītvātham ( ) adhomukham। aṣṭe[a]bhyo bāhavaḥ pṛṣṭhe sahasaiva nyapād[t]ayan।
Manuscript Ending
ityuktvā saha liṅgena tiro'bhūt parameśvaraḥ। layaṃ gacchanti bhūtāni saṃhāre nikhilāni ca। nirgacchanti yataś cāpi liṅgoktistena hetunā। asmin samarcite liṅge sarvadevas samarcitaḥ। etat karma tvadīyatvāt jñātam evaṃ purā tvayā। tathāpi kathitaṃ viṣṇos( ) tantrasyārthakramāgatam। ityajitākhye mahātantre liṅgotpattividhipaṭalaḥ। śrīsomasundaragurave namaḥ।
Catalog Entry Status
Complete
No. in Descriptive Catalog
386.43
Key
manuscripts_004621
Reuse
License
Cite as
Ajitamahātantra - Vāstupūjā And Liṅgotpatti,
in Digital Collections, Institut Français de Pondichéry,
Manuscripts of the Indology Collection,
consulted on September, 10th 2025, https://ifp.inist.fr/s/manuscripts/item/381770