Mayamata - Jīrṇoddhāravidhi

Metadata

Bundle No.

RE20052

Type

Manuscrit

Subject

Vāstu, Śilpa, Jīrṇoddhāra

Language

Sanskrit

Creator

IFP and San Marga Trust

Date Created

2009-2010

Source

Institut Français de Pondichéry

License

Key

manuscripts_004611

Manuscript No.

RE20052m

Title Alternate Script

मयमत - जीर्णोद्धारविधि

Subject Description

Language

Script

Type

Manuscript

Material

Condition

Bad and injured

Folios in Text

1

Folio Range of Text

13a

Lines per Side

6 - 9

Folios in Bundle

165

Width

3.3 cm

Length

39 cm

Bundle No.

RE20052

Other Texts in Bundle

Previous Owner

svāmināthabhaṭṭar

Miscellaneous Notes

Similar to Cat. no. 386.11

Manuscript Beginning

mayamate। raurave śailajaṃ dhruvaberaṃ yat aṅgahīnaṃ bhaved yadi। tad beraṃ ca samādāya samudre prakṣipet tathā। sāmānyaṃ gṛhītvarthaṃ śilāgrahaṇamārgataḥ। sthāpayitvā viśeṣeṇa pūrvavat kārayet budhaḥ। tatraiva mṛṇmayaṃ dārujaṃ vāpi lohajaṃ tu śilāmayam। sthāpitaṃ pūjitaṃ beraṃ jīrṇaṃ vā hīnam eva vā। chinnaṃ vāpyagnidagdhaṃ vā dṛṣṭvā beraṃ na pūjayet।

Manuscript Ending

pūjayed yadi mohena rājarāṣṭraṃ vinaśyati। tasmād beraṃ samuddhṛtya jale vāpi sthale'pi vā। prakṣipyātra samācchādya pratima[ā]ṃ sthāpayen navam। mṛṇmayaṃ cet mṛdā kā[u]ryāt dāruś ced dāruṇā kuru। lohajaṃ yadi lohena śilā[a]yā śailajaṃ kuru। iti mayamate jīrṇoddhāravidhipaṭalaḥ। śrīsomasundaragurave namaḥ।

Catalog Entry Status

Complete

No. in Descriptive Catalog

386.13

Key

manuscripts_004611

Reuse

License

Cite as

Mayamata - Jīrṇoddhāravidhi, in Digital Collections, Institut Français de Pondichéry, Manuscripts of the Indology Collection, consulted on September, 10th 2025, https://ifp.inist.fr/s/manuscripts/item/381760