Mayamata - Jīrṇoddhāravidhi
Metadata
Bundle No.
RE20052
Type
Manuscrit
Subject
Vāstu, Śilpa, Jīrṇoddhāra
Language
Sanskrit
Creator
IFP and San Marga Trust
Date Created
2009-2010
Source
Institut Français de Pondichéry
License
Key
manuscripts_004611

Manuscript No.
RE20052m
Title Alternate Script
मयमत - जीर्णोद्धारविधि
Subject Description
Language
Script
Type
Manuscript
Material
Condition
Bad and injured
Folios in Text
1
Folio Range of Text
13a
Lines per Side
6 - 9
Folios in Bundle
165
Width
3.3 cm
Length
39 cm
Bundle No.
RE20052
Other Texts in Bundle
Previous Owner
svāmināthabhaṭṭar
Miscellaneous Notes
Similar to Cat. no. 386.11
Manuscript Beginning
mayamate। raurave śailajaṃ dhruvaberaṃ yat aṅgahīnaṃ bhaved yadi। tad beraṃ ca samādāya samudre prakṣipet tathā। sāmānyaṃ gṛhītvarthaṃ śilāgrahaṇamārgataḥ। sthāpayitvā viśeṣeṇa pūrvavat kārayet budhaḥ। tatraiva mṛṇmayaṃ dārujaṃ vāpi lohajaṃ tu śilāmayam। sthāpitaṃ pūjitaṃ beraṃ jīrṇaṃ vā hīnam eva vā। chinnaṃ vāpyagnidagdhaṃ vā dṛṣṭvā beraṃ na pūjayet।
Manuscript Ending
pūjayed yadi mohena rājarāṣṭraṃ vinaśyati। tasmād beraṃ samuddhṛtya jale vāpi sthale'pi vā। prakṣipyātra samācchādya pratima[ā]ṃ sthāpayen navam। mṛṇmayaṃ cet mṛdā kā[u]ryāt dāruś ced dāruṇā kuru। lohajaṃ yadi lohena śilā[a]yā śailajaṃ kuru। iti mayamate jīrṇoddhāravidhipaṭalaḥ। śrīsomasundaragurave namaḥ।
Catalog Entry Status
Complete
No. in Descriptive Catalog
386.13
Key
manuscripts_004611
Reuse
License
Cite as
Mayamata - Jīrṇoddhāravidhi,
in Digital Collections, Institut Français de Pondichéry,
Manuscripts of the Indology Collection,
consulted on September, 10th 2025, https://ifp.inist.fr/s/manuscripts/item/381760