Bhīmasaṁhitā : Maṇḍapalakṣaṇavidhi
Metadata
Bundle No.
RE20052
Type
Manuscrit
Language
Sanskrit
Creator
IFP and San Marga Trust
Date Created
2009-2010
Source
Institut Français de Pondichéry
License
Key
manuscripts_004615

Manuscript No.
RE20052nn
Title Alternate Script
भीमसंहिता : मण्डपलक्षणविधि
Language
Script
Type
Manuscript
Material
Condition
Bad and injured
Folios in Text
2
Folio Range of Text
64a - 65a
Lines per Side
6 - 9
Folios in Bundle
165
Width
3.3 cm
Length
39 cm
Bundle No.
RE20052
Other Texts in Bundle
Previous Owner
svāmināthabhaṭṭar
Miscellaneous Notes
According to the colophon this forms part of the bhīmasaṃhitā, one of the upāgama-s of the kāraṇa. This is not traceable to the IFP.T.Ms. of the said upāgama. cf. no. 386.47
Manuscript Beginning
atha vakṣye viśeṣeṇa maṇḍape[a]lakṣaṇaṃ śṛṇu। pañcaṣaṭsaptahastāṣṭanavapaṅktiś ca rudrakaḥ। bhānutrayodaśo manvādaśapañca ca ṣoḍaśa। evaṃ hastasya saṃkhyāni kintu hastavaśān śṛṇu। yadd hastena tu kartavyaṃ catura'sraṃ samantataḥ।
Manuscript Ending
cūrṇaiś ca raktamṛtsnābhiḥ raṅgavallyādibhir yutam। yat tad devaśobhavai[nai?]ś citraiḥ maṇḍapaṃ bhūṣayet guruḥ। agarūdbhavadhūpaiś ca mallikādisumair yutaḥ। taraṅgeṇaiva samāyuktaṃ patākācchatracāmaraiḥ। evaṃ maṇḍapam ākhyātaṃ vedikālakṣaṇaṃ śṛṇu। iti bhīmasaṃhitāyāṃ [maṇḍa]palakṣaṇavidhipaṭalaḥ। śrīsomasundaragurave namaḥ।
Catalog Entry Status
Complete
No. in Descriptive Catalog
386.40
Key
manuscripts_004615
Reuse
License
Cite as
Bhīmasaṁhitā : Maṇḍapalakṣaṇavidhi,
in Digital Collections, Institut Français de Pondichéry,
Manuscripts of the Indology Collection,
consulted on September, 10th 2025, https://ifp.inist.fr/s/manuscripts/item/381764