Bhīmasaṁhitā : Maṇḍapalakṣaṇavidhi

Metadata

Bundle No.

RE20052

Type

Manuscrit

Language

Sanskrit

Creator

IFP and San Marga Trust

Date Created

2009-2010

Source

Institut Français de Pondichéry

License

Key

manuscripts_004615

Manuscript No.

RE20052nn

Title Alternate Script

भीमसंहिता : मण्डपलक्षणविधि

Language

Script

Type

Manuscript

Material

Condition

Bad and injured

Folios in Text

2

Folio Range of Text

64a - 65a

Lines per Side

6 - 9

Folios in Bundle

165

Width

3.3 cm

Length

39 cm

Bundle No.

RE20052

Other Texts in Bundle

Previous Owner

svāmināthabhaṭṭar

Miscellaneous Notes

According to the colophon this forms part of the bhīmasaṃhitā, one of the upāgama-s of the kāraṇa. This is not traceable to the IFP.T.Ms. of the said upāgama. cf. no. 386.47

Manuscript Beginning

atha vakṣye viśeṣeṇa maṇḍape[a]lakṣaṇaṃ śṛṇu। pañcaṣaṭsaptahastāṣṭanavapaṅktiś ca rudrakaḥ। bhānutrayodaśo manvādaśapañca ca ṣoḍaśa। evaṃ hastasya saṃkhyāni kintu hastavaśān śṛṇu। yadd hastena tu kartavyaṃ catura'sraṃ samantataḥ।

Manuscript Ending

cūrṇaiś ca raktamṛtsnābhiḥ raṅgavallyādibhir yutam। yat tad devaśobhavai[nai?]ś citraiḥ maṇḍapaṃ bhūṣayet guruḥ। agarūdbhavadhūpaiś ca mallikādisumair yutaḥ। taraṅgeṇaiva samāyuktaṃ patākācchatracāmaraiḥ। evaṃ maṇḍapam ākhyātaṃ vedikālakṣaṇaṃ śṛṇu। iti bhīmasaṃhitāyāṃ [maṇḍa]palakṣaṇavidhipaṭalaḥ। śrīsomasundaragurave namaḥ।

Catalog Entry Status

Complete

No. in Descriptive Catalog

386.40

Key

manuscripts_004615

Reuse

License

Cite as

Bhīmasaṁhitā : Maṇḍapalakṣaṇavidhi, in Digital Collections, Institut Français de Pondichéry, Manuscripts of the Indology Collection, consulted on September, 10th 2025, https://ifp.inist.fr/s/manuscripts/item/381764