Bimbāgama - Jīrṇoddhāravidhi

Metadata

Bundle No.

RE20052

Type

Manuscrit

Subject

Śaiva, Śaivasiddhānta, Āgama, Jīrṇoddhāra

Language

Sanskrit

Creator

IFP and San Marga Trust

Date Created

2009-2010

Source

Institut Français de Pondichéry

License

Key

manuscripts_004618

Manuscript No.

RE20052p

Title Alternate Script

बिम्बागम - जीर्णोद्धारविधि

Language

Script

Type

Manuscript

Material

Condition

Bad and injured

Folios in Text

2

Folio Range of Text

16b - 17b

Lines per Side

6 - 9

Folios in Bundle

165

Width

3.3 cm

Length

39 cm

Bundle No.

RE20052

Other Texts in Bundle

Previous Owner

svāmināthabhaṭṭar

Miscellaneous Notes

Similar to Cat. no. 386.5

Manuscript Beginning

ataḥ paraṃ pravakṣyāmi jīrṇoddhāravidhikramam। sarvapāpaharaṃ puṇyaṃ rājarāṣṭrasamṛddhidam। śailajaṃ mṛnmayaṃ caiva lohajaṃ dārujaṃ tathā। mahāṅgasyāṅgapratyaṅgaupāṅgaṃ ca catur vidham। uktam uttamamadhyādi adhamādhamakaṃ bhavet। śiraḥ karaṇamuraḥkukṣibāhuko[ū]rparapāṇayaḥ।

Manuscript Ending

ghaṭayet galabhaṅge ca tuṇḍabhaṅgaṃ vinā punaḥ। tato mantrī viśeṣeṇa samprokṣaṇam athācaret। ācaryaṃ pūjāyet paścāt vastrahemāṅgulīyakaiḥ। kaṭakaiḥ kuṇḍalaiś caiva kaṭisūtrai[r] viśeṣataḥ। bhaktānāṃ paricārāṇāṃ yathāśakti ca dakṣiṇā। iti bimbāgame jīrṇoddhāravidhipaṭalaḥ। śrīsomasundaragurave namaḥ।

Catalog Entry Status

Complete

No. in Descriptive Catalog

386.16

Key

manuscripts_004618

Reuse

License

Cite as

Bimbāgama - Jīrṇoddhāravidhi, in Digital Collections, Institut Français de Pondichéry, Manuscripts of the Indology Collection, consulted on September, 10th 2025, https://ifp.inist.fr/s/manuscripts/item/381767