Bimbāgama - Jīrṇoddhāravidhi
Metadata
Bundle No.
RE20052
Type
Manuscrit
Subject
Śaiva, Śaivasiddhānta, Āgama, Jīrṇoddhāra
Language
Sanskrit
Creator
IFP and San Marga Trust
Date Created
2009-2010
Source
Institut Français de Pondichéry
License
Key
manuscripts_004618

Manuscript No.
RE20052p
Title Alternate Script
बिम्बागम - जीर्णोद्धारविधि
Subject Description
Language
Script
Type
Manuscript
Material
Condition
Bad and injured
Folios in Text
2
Folio Range of Text
16b - 17b
Lines per Side
6 - 9
Folios in Bundle
165
Width
3.3 cm
Length
39 cm
Bundle No.
RE20052
Other Texts in Bundle
Previous Owner
svāmināthabhaṭṭar
Miscellaneous Notes
Similar to Cat. no. 386.5
Manuscript Beginning
ataḥ paraṃ pravakṣyāmi jīrṇoddhāravidhikramam। sarvapāpaharaṃ puṇyaṃ rājarāṣṭrasamṛddhidam। śailajaṃ mṛnmayaṃ caiva lohajaṃ dārujaṃ tathā। mahāṅgasyāṅgapratyaṅgaupāṅgaṃ ca catur vidham। uktam uttamamadhyādi adhamādhamakaṃ bhavet। śiraḥ karaṇamuraḥkukṣibāhuko[ū]rparapāṇayaḥ।
Manuscript Ending
ghaṭayet galabhaṅge ca tuṇḍabhaṅgaṃ vinā punaḥ। tato mantrī viśeṣeṇa samprokṣaṇam athācaret। ācaryaṃ pūjāyet paścāt vastrahemāṅgulīyakaiḥ। kaṭakaiḥ kuṇḍalaiś caiva kaṭisūtrai[r] viśeṣataḥ। bhaktānāṃ paricārāṇāṃ yathāśakti ca dakṣiṇā। iti bimbāgame jīrṇoddhāravidhipaṭalaḥ। śrīsomasundaragurave namaḥ।
Catalog Entry Status
Complete
No. in Descriptive Catalog
386.16
Key
manuscripts_004618
Reuse
License
Cite as
Bimbāgama - Jīrṇoddhāravidhi,
in Digital Collections, Institut Français de Pondichéry,
Manuscripts of the Indology Collection,
consulted on September, 10th 2025, https://ifp.inist.fr/s/manuscripts/item/381767