Kāmikamahātantra - Aṣṭabandhanapūrvaprāyaścittavidhi
Metadata
Bundle No.
RE20052
Type
Manuscrit
Subject
Śaiva, Śaivasiddhānta, Āgama, Kriyā, Prāyaścitta
Language
Sanskrit
Creator
IFP and San Marga Trust
Date Created
2009-2010
Source
Institut Français de Pondichéry
License
Key
manuscripts_004594

Manuscript No.
RE20052gg
Title Alternate Script
कामिकमहातन्त्र - अष्टबन्धनपूर्वप्रायश्चित्तविधि
Uniform Title
Kāmika
Subject Description
Language
Script
Type
Manuscript
Material
Condition
Bad and injured
Folios in Text
4
Folio Range of Text
41a - 44b
Lines per Side
6 - 9
Folios in Bundle
165
Width
3.3 cm
Length
39 cm
Bundle No.
RE20052
Other Texts in Bundle
Previous Owner
svāmināthabhaṭṭar
Miscellaneous Notes
This text deals with the expiatory rites to be undertaken before taking up aṣṭabandhana. It is not found either in the printed edn. or any Ms. of the kāmikāgama though this is claimed in the colophon on fol. 45a
Manuscript Beginning
atha vakṣyeviśeṣeṇa aṣṭabandhavidhikramam। sarvaśāntikaraṃ puṇyaṃ sarvakāmaphalapradam। sarvaiśvaryapradaṃ puṃsāṃ sarvakāryārthasādhanam। viṣṇubhāgaṃ tu nirmālyaṃ nṛpasyāyuṣyanāśanam। brahmabhāgaṃ tu nirmālyaṃ brahmavargavināśanaṃ। śivabhāgaṃ tu nirmālyaṃ garbhanāśakaraṃ bhavet।
Manuscript Ending
di[ī]nāndhakṛpaṇādīnām annavastraṃ pradāpayet। evaṃ yaḥ kurute martyaḥ sa puṇyāṃ gatim āpnuyāt। sarvadeśādhipatyaṃ ca sarvaśatrukṣayaṃ bhavet। ārogyam āyuḥkīrtiṃ ca putrapautrābhivardhanam। cirakālaṃ vased dhīmān ante kaivalyam āpnuyāt। iti śrīmat kāmikākhye mahātantre aṣṭabandhanapūrva prāyaścittavidhipaṭalaḥ। śrīsomasundaragurave namaḥ।
Bibliography
1/ Printed under the title: kāmikāgamaḥ (uttarabhāgaḥ) ed. by śrī ce. svāmināthaśivācāryaiḥ, dakṣiṇabhāratārcakasaṅghaḥ, Madras - 1988. 2/ Printed under the title: kāmikāgamaḥ: pratiṣaṭhādi - utsavāntam/ sadyojāta śivācāryeṇaprakāśitam, pub. śrīgopalavilāsamudrākṣaraśālāyāṃ, kumbhaghoṇam, 1916
Catalog Entry Status
Complete
No. in Descriptive Catalog
386.33
Key
manuscripts_004594
Reuse
License
Cite as
Kāmikamahātantra - Aṣṭabandhanapūrvaprāyaścittavidhi,
in Digital Collections, Institut Français de Pondichéry,
Manuscripts of the Indology Collection,
consulted on September, 10th 2025, https://ifp.inist.fr/s/manuscripts/item/381743