Kāraṇabheda - Pādukāsthāpananityārcanavidhi
Metadata
Bundle No.
RE20052
Type
Manuscrit
Subject
Śaiva, Śaivasiddhānta, Āgama, Kriyā, Nityapūjā
Language
Sanskrit
Creator
IFP and San Marga Trust
Date Created
2009-2010
Source
Institut Français de Pondichéry
License
Key
manuscripts_004606

Manuscript No.
RE20052kk
Title Alternate Script
कारणभेद - पादुकास्थापननित्यार्चनविधि
Subject Description
Language
Script
Type
Manuscript
Material
Condition
Bad and injured
Folios in Text
3
Folio Range of Text
53a - 55b
Lines per Side
6 - 9
Folios in Bundle
165
Width
3.3 cm
Length
39 cm
Bundle No.
RE20052
Other Texts in Bundle
Previous Owner
svāmināthabhaṭṭar
Miscellaneous Notes
This text deals with the installation of the sandals of the deity and offering daily worship to them. According to the colophon this text forms part of a kāraṇabheda, an upāgama of the kāraṇāgama; but it is not traceable to any presently available source
Manuscript Beginning
pādukāsthāpanaṃ vakṣye śṛṇuṣva catur ānanam( )। nityotsavānte yāmārdhe pūjanārthaṃ tu pādukā। saudhakaṃ saptāṅgulaṃ proktaṃ pādukāyās tu dair[ghyakaṃ?] vistāraṃ tu tad ardhaṃ syāt tasya madhye tad ardhake। aṅgulāditrayaṅgulyam utsedhaṃ pādukādvayoḥ। pādākāraṃ tu kartavyaṃ tasyordhve vṛttam ucyate।
Manuscript Ending
pratiṣṭhānte cotsavasya prasaṅgāt kathitaṃ mayā। nityārcanam idaṃ proktaṃ samāsāc catur ānana। evaṃ yaḥ kurute martyaḥ sa puṇyāṃ gatiṃ āpnuyāt। putrārthī labhate putram āsevān maṇḍalāvadhi। yaṃ yaṃ kāmayate yastu taṃ taṃ kāmam avāpnuyāt। iti śrīmatkāraṇabhede pratiṣṭhātantre pādukāsthāpananityārcanavidhipaṭalaḥ। śrīmat somasundaragurave namaḥ।
Bibliography
Printed under the title: kāraṇāgama, pub. Mayilai Alagappa Mudaliyar, Chennai, 1921
Catalog Entry Status
Complete
No. in Descriptive Catalog
386.37
Key
manuscripts_004606
Reuse
License
Cite as
Kāraṇabheda - Pādukāsthāpananityārcanavidhi,
in Digital Collections, Institut Français de Pondichéry,
Manuscripts of the Indology Collection,
consulted on September, 10th 2025, https://ifp.inist.fr/s/manuscripts/item/381755