Kāraṇabheda - Pādukāsthāpananityārcanavidhi

Metadata

Bundle No.

RE20052

Type

Manuscrit

Subject

Śaiva, Śaivasiddhānta, Āgama, Kriyā, Nityapūjā

Language

Sanskrit

Creator

IFP and San Marga Trust

Date Created

2009-2010

Source

Institut Français de Pondichéry

License

Key

manuscripts_004606

Manuscript No.

RE20052kk

Title Alternate Script

कारणभेद - पादुकास्थापननित्यार्चनविधि

Language

Script

Type

Manuscript

Material

Condition

Bad and injured

Folios in Text

3

Folio Range of Text

53a - 55b

Lines per Side

6 - 9

Folios in Bundle

165

Width

3.3 cm

Length

39 cm

Bundle No.

RE20052

Other Texts in Bundle

Previous Owner

svāmināthabhaṭṭar

Miscellaneous Notes

This text deals with the installation of the sandals of the deity and offering daily worship to them. According to the colophon this text forms part of a kāraṇabheda, an upāgama of the kāraṇāgama; but it is not traceable to any presently available source

Manuscript Beginning

pādukāsthāpanaṃ vakṣye śṛṇuṣva catur ānanam( )। nityotsavānte yāmārdhe pūjanārthaṃ tu pādukā। saudhakaṃ saptāṅgulaṃ proktaṃ pādukāyās tu dair[ghyakaṃ?] vistāraṃ tu tad ardhaṃ syāt tasya madhye tad ardhake। aṅgulāditrayaṅgulyam utsedhaṃ pādukādvayoḥ। pādākāraṃ tu kartavyaṃ tasyordhve vṛttam ucyate।

Manuscript Ending

pratiṣṭhānte cotsavasya prasaṅgāt kathitaṃ mayā। nityārcanam idaṃ proktaṃ samāsāc catur ānana। evaṃ yaḥ kurute martyaḥ sa puṇyāṃ gatiṃ āpnuyāt। putrārthī labhate putram āsevān maṇḍalāvadhi। yaṃ yaṃ kāmayate yastu taṃ taṃ kāmam avāpnuyāt। iti śrīmatkāraṇabhede pratiṣṭhātantre pādukāsthāpananityārcanavidhipaṭalaḥ। śrīmat somasundaragurave namaḥ।

Bibliography

Printed under the title: kāraṇāgama, pub. Mayilai Alagappa Mudaliyar, Chennai, 1921

Catalog Entry Status

Complete

No. in Descriptive Catalog

386.37

Key

manuscripts_004606

Reuse

License

Cite as

Kāraṇabheda - Pādukāsthāpananityārcanavidhi, in Digital Collections, Institut Français de Pondichéry, Manuscripts of the Indology Collection, consulted on September, 10th 2025, https://ifp.inist.fr/s/manuscripts/item/381755