Dīptaśāstra - Aṣṭabandhanaprāyaścittavidhi
Metadata
Bundle No.
RE20052
Type
Manuscrit
Subject
Śaiva, Śaivasiddhānta, Āgama, Kriyā, Prāyaścitta
Language
Sanskrit
Creator
IFP and San Marga Trust
Date Created
2009-2010
Source
Institut Français de Pondichéry
License
Key
manuscripts_004603

Manuscript No.
RE20052jj
Title Alternate Script
दीप्तशास्त्र - अष्टबन्धनप्रायश्चित्तविधि
Uniform Title
Dīpta
Subject Description
Language
Script
Type
Manuscript
Material
Condition
Bad and injured
Folios in Text
5
Folio Range of Text
49b - 53a
Lines per Side
6 - 9
Folios in Bundle
165
Width
3.3 cm
Length
39 cm
Bundle No.
RE20052
Other Texts in Bundle
Previous Owner
svāmināthabhaṭṭar
Miscellaneous Notes
This text describes the expiatory rites when aṣṭabandhana is performed
Manuscript Beginning
atha vakṣye viśeṣeṇa aṣṭabandhanavidhikramam। sarvaśāntikaraṃ puṇyaṃ sarvakāmaphalapradam। sarvaiśvaryakaraṃ puṃsāṃ sarvakāryārthasādhanam। viṣṇubhāgaṃ tu nirmālyaṃ nṛpasyā[yur?]vināśanam। brahmabhāgaṃ tu nirmālyaṃ jāyate......bbhuvi। harm[y]e caiva praveśe tu vidhṛdṛ(?) sarvanāśanam।
Manuscript Ending
bhūridānaṃ prakartavyaṃ yathāvittānusārataḥ। evaṃ yaḥ kurute martyaḥ sa puṇyāṃ gatim āpnuyāt। ārogyam āyuḥ kīrtiṃ ca putrapautrābhivardhanam। cirakālaṃ vased dhīmān ante kaivalyam āpnuyāt। iti dīptaśāstre aṣṭabandhanaprāyaścittavidhipaṭalaḥ śrīsomasundaragurave namaḥ।
Catalog Entry Status
Complete
No. in Descriptive Catalog
386.36
Key
manuscripts_004603
Reuse
License
Cite as
Dīptaśāstra - Aṣṭabandhanaprāyaścittavidhi,
in Digital Collections, Institut Français de Pondichéry,
Manuscripts of the Indology Collection,
consulted on September, 10th 2025, https://ifp.inist.fr/s/manuscripts/item/381752