Dīptaśāstra - Aṣṭabandhanaprāyaścittavidhi

Metadata

Bundle No.

RE20052

Type

Manuscrit

Subject

Śaiva, Śaivasiddhānta, Āgama, Kriyā, Prāyaścitta

Language

Sanskrit

Creator

IFP and San Marga Trust

Date Created

2009-2010

Source

Institut Français de Pondichéry

License

Key

manuscripts_004603

Manuscript No.

RE20052jj

Title Alternate Script

दीप्तशास्त्र - अष्टबन्धनप्रायश्चित्तविधि

Uniform Title

Dīpta

Language

Script

Type

Manuscript

Material

Condition

Bad and injured

Folios in Text

5

Folio Range of Text

49b - 53a

Lines per Side

6 - 9

Folios in Bundle

165

Width

3.3 cm

Length

39 cm

Bundle No.

RE20052

Other Texts in Bundle

Previous Owner

svāmināthabhaṭṭar

Miscellaneous Notes

This text describes the expiatory rites when aṣṭabandhana is performed

Manuscript Beginning

atha vakṣye viśeṣeṇa aṣṭabandhanavidhikramam। sarvaśāntikaraṃ puṇyaṃ sarvakāmaphalapradam। sarvaiśvaryakaraṃ puṃsāṃ sarvakāryārthasādhanam। viṣṇubhāgaṃ tu nirmālyaṃ nṛpasyā[yur?]vināśanam। brahmabhāgaṃ tu nirmālyaṃ jāyate......bbhuvi। harm[y]e caiva praveśe tu vidhṛdṛ(?) sarvanāśanam।

Manuscript Ending

bhūridānaṃ prakartavyaṃ yathāvittānusārataḥ। evaṃ yaḥ kurute martyaḥ sa puṇyāṃ gatim āpnuyāt। ārogyam āyuḥ kīrtiṃ ca putrapautrābhivardhanam। cirakālaṃ vased dhīmān ante kaivalyam āpnuyāt। iti dīptaśāstre aṣṭabandhanaprāyaścittavidhipaṭalaḥ śrīsomasundaragurave namaḥ।

Catalog Entry Status

Complete

No. in Descriptive Catalog

386.36

Key

manuscripts_004603

Reuse

License

Cite as

Dīptaśāstra - Aṣṭabandhanaprāyaścittavidhi, in Digital Collections, Institut Français de Pondichéry, Manuscripts of the Indology Collection, consulted on September, 10th 2025, https://ifp.inist.fr/s/manuscripts/item/381752