Yogajatantra - Jīrṇoddhāravidhi
Metadata
Bundle No.
RE20052
Type
Manuscrit
Subject
Śaiva, Śaivasiddhānta, Āgama, Jīrṇoddhāra
Language
Sanskrit
Creator
IFP and San Marga Trust
Date Created
2009-2010
Source
Institut Français de Pondichéry
License
Key
manuscripts_004628

Manuscript No.
RE20052u
Title Alternate Script
योगजतन्त्र - जीर्णोद्धारविधि
Uniform Title
Yogaja
Subject Description
Language
Script
Type
Manuscript
Material
Condition
Bad and injured
Folios in Text
2
Folio Range of Text
24b - 25b
Lines per Side
6 - 9
Folios in Bundle
165
Width
3.3 cm
Length
39 cm
Bundle No.
RE20052
Other Texts in Bundle
Previous Owner
svāmināthabhaṭṭar
Miscellaneous Notes
This is similar to Cat. no. 386.2
Manuscript Beginning
tataḥ paraṃ pravakṣyāmi jīrṇoddhāravidhikramam। sarvapāpaharaṃ puṇyaṃ sarvadoṣanikṛtanam। liṅgapīṭhe ca jīrṇe cet parivāreṣu yatra ca। rājarāṣṭravināśaṃ syāt ekābdantas[āntas] tad ardhake। yavaṃ yavaṃ ca yajjīrṇan na doṣam iti kathyate। saṃkocaṃ kārayed dhīmān pūrvoktavidhinā budhaḥ। sūkṣmaśāstreṇa matimān samaṃ kṛtvā suyojayet। yavadvayādhikaṃ jīrṇaṃ ta[d]eva[ṃ] parivarjayet।
Manuscript Ending
hīnādhikyakramaṃ ceddhi rājarāṣṭraṃ vinaśyati। tasmāt sarvaprayatnena hīnādhikyaṃ na kārayet। yad dhīnaṃ caiva yac chedaṃ pūrvavat kārayet sudhiḥ। iti yogajākhye tantre jīrṇoddhāravidhipaṭalaḥ। śrīsomasundaragurave namaḥ।
Catalog Entry Status
Complete
No. in Descriptive Catalog
386.21
Key
manuscripts_004628
Reuse
License
Cite as
Yogajatantra - Jīrṇoddhāravidhi,
in Digital Collections, Institut Français de Pondichéry,
Manuscripts of the Indology Collection,
consulted on September, 10th 2025, https://ifp.inist.fr/s/manuscripts/item/381777