Yogajatantra - Jīrṇoddhāravidhi

Metadata

Bundle No.

RE20052

Type

Manuscrit

Subject

Śaiva, Śaivasiddhānta, Āgama, Jīrṇoddhāra

Language

Sanskrit

Creator

IFP and San Marga Trust

Date Created

2009-2010

Source

Institut Français de Pondichéry

License

Key

manuscripts_004628

Manuscript No.

RE20052u

Title Alternate Script

योगजतन्त्र - जीर्णोद्धारविधि

Uniform Title

Yogaja

Language

Script

Type

Manuscript

Material

Condition

Bad and injured

Folios in Text

2

Folio Range of Text

24b - 25b

Lines per Side

6 - 9

Folios in Bundle

165

Width

3.3 cm

Length

39 cm

Bundle No.

RE20052

Other Texts in Bundle

Previous Owner

svāmināthabhaṭṭar

Miscellaneous Notes

This is similar to Cat. no. 386.2

Manuscript Beginning

tataḥ paraṃ pravakṣyāmi jīrṇoddhāravidhikramam। sarvapāpaharaṃ puṇyaṃ sarvadoṣanikṛtanam। liṅgapīṭhe ca jīrṇe cet parivāreṣu yatra ca। rājarāṣṭravināśaṃ syāt ekābdantas[āntas] tad ardhake। yavaṃ yavaṃ ca yajjīrṇan na doṣam iti kathyate। saṃkocaṃ kārayed dhīmān pūrvoktavidhinā budhaḥ। sūkṣmaśāstreṇa matimān samaṃ kṛtvā suyojayet। yavadvayādhikaṃ jīrṇaṃ ta[d]eva[ṃ] parivarjayet।

Manuscript Ending

hīnādhikyakramaṃ ceddhi rājarāṣṭraṃ vinaśyati। tasmāt sarvaprayatnena hīnādhikyaṃ na kārayet। yad dhīnaṃ caiva yac chedaṃ pūrvavat kārayet sudhiḥ। iti yogajākhye tantre jīrṇoddhāravidhipaṭalaḥ। śrīsomasundaragurave namaḥ।

Catalog Entry Status

Complete

No. in Descriptive Catalog

386.21

Key

manuscripts_004628

Reuse

License

Cite as

Yogajatantra - Jīrṇoddhāravidhi, in Digital Collections, Institut Français de Pondichéry, Manuscripts of the Indology Collection, consulted on September, 10th 2025, https://ifp.inist.fr/s/manuscripts/item/381777