[Kāraṇāgama] - Maṇḍapavedīlakṣaṇa

Metadata

Bundle No.

RE20052

Type

Manuscrit

Language

Sanskrit

Creator

IFP and San Marga Trust

Date Created

2009-2010

Source

Institut Français de Pondichéry

License

Key

manuscripts_004617

Manuscript No.

RE20052oo

Title Alternate Script

[कारणागम] - मण्डपवेदीलक्षण

Language

Script

Type

Manuscript

Material

Condition

Bad and injured

Folios in Text

1

Folio Range of Text

65b

Lines per Side

6 - 9

Folios in Bundle

165

Width

3.3 cm

Length

39 cm

Bundle No.

RE20052

Other Texts in Bundle

Previous Owner

svāmināthabhaṭṭar

Miscellaneous Notes

The same as IFP.T. 26, pp. 562 and 563

Manuscript Beginning

navanavake navakena suvedī nava navamadhyapadekapadekam(?)। navanavakuṇḍam athāṣṭakayāmyaṃ navanavadaivatu homavidhiṃ syāt। vedyā vistāramānena catur bhāgaikam ucchrayam। ratnimātrasamaṃ vātha muṣṭimātram athāpi vā। uttamaṃ madhyamaṃ caiva kanyasātv iti kīrtitam। atha vā tālam utsedham adhamādhamam ucyate। ṣoḍaśadvādaśāṣṭau vā mānāṅgulyena kārayet। uttamāditrayoccaṃ vā darpaṇodarsannibham। vedyā mūle tu paritaś copavedīṃ prakalpayet। catur aṅgulavistāram utsedhaṃ tat samaṃ bhavet। devike ca padāgre tu hyupavedīṃ prakalpayet। maṇḍape[a]lakṣaṇaṃ proktaṃ kuṇḍānāṃ lakṣaṇaṃ śṛṇu। iti kāraṇe maṇḍapavedīlakṣaṇavidhipaṭalaḥ।

Manuscript Ending

atha vā tālam utsedham adhamādhamam ucyate। ṣoḍaśadvādaśāṣṭau vā mānāṅgulyena kārayet। uttamāditrayoccaṃ vā darpaṇodarsannibham। vedyā mūle tu paritaś copavedīṃ prakalpayet। catur aṅgulavistāram utsedhaṃ tat samaṃ bhavet। devike ca padāgre tu hyupavedīṃ prakalpayet। maṇḍape[a]lakṣaṇaṃ proktaṃ kuṇḍānāṃ lakṣaṇaṃ śṛṇu। iti kāraṇe maṇḍapavedīlakṣaṇavidhipaṭalaḥ।

Catalog Entry Status

Complete

No. in Descriptive Catalog

386.41

Key

manuscripts_004617

Reuse

License

Cite as

[Kāraṇāgama] - Maṇḍapavedīlakṣaṇa, in Digital Collections, Institut Français de Pondichéry, Manuscripts of the Indology Collection, consulted on September, 10th 2025, https://ifp.inist.fr/s/manuscripts/item/381766