[Kāraṇāgama] - Maṇḍapavedīlakṣaṇa
Metadata
Bundle No.
RE20052
Type
Manuscrit
Language
Sanskrit
Creator
IFP and San Marga Trust
Date Created
2009-2010
Source
Institut Français de Pondichéry
License
Key
manuscripts_004617

Manuscript No.
RE20052oo
Title Alternate Script
[कारणागम] - मण्डपवेदीलक्षण
Language
Script
Type
Manuscript
Material
Condition
Bad and injured
Folios in Text
1
Folio Range of Text
65b
Lines per Side
6 - 9
Folios in Bundle
165
Width
3.3 cm
Length
39 cm
Bundle No.
RE20052
Other Texts in Bundle
Previous Owner
svāmināthabhaṭṭar
Miscellaneous Notes
The same as IFP.T. 26, pp. 562 and 563
Manuscript Beginning
navanavake navakena suvedī nava navamadhyapadekapadekam(?)। navanavakuṇḍam athāṣṭakayāmyaṃ navanavadaivatu homavidhiṃ syāt। vedyā vistāramānena catur bhāgaikam ucchrayam। ratnimātrasamaṃ vātha muṣṭimātram athāpi vā। uttamaṃ madhyamaṃ caiva kanyasātv iti kīrtitam। atha vā tālam utsedham adhamādhamam ucyate। ṣoḍaśadvādaśāṣṭau vā mānāṅgulyena kārayet। uttamāditrayoccaṃ vā darpaṇodarsannibham। vedyā mūle tu paritaś copavedīṃ prakalpayet। catur aṅgulavistāram utsedhaṃ tat samaṃ bhavet। devike ca padāgre tu hyupavedīṃ prakalpayet। maṇḍape[a]lakṣaṇaṃ proktaṃ kuṇḍānāṃ lakṣaṇaṃ śṛṇu। iti kāraṇe maṇḍapavedīlakṣaṇavidhipaṭalaḥ।
Manuscript Ending
atha vā tālam utsedham adhamādhamam ucyate। ṣoḍaśadvādaśāṣṭau vā mānāṅgulyena kārayet। uttamāditrayoccaṃ vā darpaṇodarsannibham। vedyā mūle tu paritaś copavedīṃ prakalpayet। catur aṅgulavistāram utsedhaṃ tat samaṃ bhavet। devike ca padāgre tu hyupavedīṃ prakalpayet। maṇḍape[a]lakṣaṇaṃ proktaṃ kuṇḍānāṃ lakṣaṇaṃ śṛṇu। iti kāraṇe maṇḍapavedīlakṣaṇavidhipaṭalaḥ।
Catalog Entry Status
Complete
No. in Descriptive Catalog
386.41
Key
manuscripts_004617
Reuse
License
Cite as
[Kāraṇāgama] - Maṇḍapavedīlakṣaṇa,
in Digital Collections, Institut Français de Pondichéry,
Manuscripts of the Indology Collection,
consulted on September, 10th 2025, https://ifp.inist.fr/s/manuscripts/item/381766