Sūkṣmaśāstra - Jīrṇoddhāravidhi
Metadata
Bundle No.
RE20052
Type
Manuscrit
Subject
Śaiva, Śaivasiddhānta, Āgama, Jīrṇoddhāra
Language
Sanskrit
Creator
IFP and San Marga Trust
Date Created
2009-2010
Source
Institut Français de Pondichéry
License
Key
manuscripts_004593

Manuscript No.
RE20052g
Title Alternate Script
सूक्ष्मशास्त्र - जीर्णोद्धारविधि
Uniform Title
Sūkṣma
Subject Description
Language
Script
Type
Manuscript
Material
Condition
Bad and injured
Folios in Text
3
Folio Range of Text
10b - 12a
Lines per Side
6 - 9
Folios in Bundle
165
Width
3.3 cm
Length
39 cm
Bundle No.
RE20052
Other Texts in Bundle
Previous Owner
svāmināthabhaṭṭar
Miscellaneous Notes
This text deals with the act of renovation in temples according to the sūkṣmāgama, the 7th mūlāgama. This has little in common with IFP.T. 36 and is considerably shorter
Manuscript Beginning
sarvāṅgānāṃ kṣayaṃ dṛṣṭvā prāsādasya viśeṣataḥ। tad dravyeṇaiva kuryāc cai[dvai] pūrvoktavidhinā sahā[ha]। varadravyeṇa kuryād vā yathāvittānusārataḥ। salakṣaṇasya dhāmnas tu varadravyeṇa saṃskṛtam। tasmāt sarvaprayatnena hīnaṃ caivaṃ na kārayet। pratiṣṭhāvidhimārgeṇa pratiṣṭhāṃ kārayet budhaḥ।
Manuscript Ending
anyadvā bāṇaliṅgaṃ vā sthāpayet vidhinā budhaḥ। paurāṇikasya liṅgasya yadvā mānaṃ kṣayaṃ yadi। sūkṣmaśāstreṇa matimān karma kuryāt krameṇa tu। paścāt samprokṣaṇaṃ kuryāc chāstradṛṣṭena karmaṇā। iti sūkṣmaśāstre jīrṇoddhāravidhipaṭalaḥ। śrīsomasundaragurave namaḥ।
Bibliography
Edition in progress (2006) IFP, Pondicherry
Catalog Entry Status
Complete
No. in Descriptive Catalog
386.7
Key
manuscripts_004593
Reuse
License
Cite as
Sūkṣmaśāstra - Jīrṇoddhāravidhi,
in Digital Collections, Institut Français de Pondichéry,
Manuscripts of the Indology Collection,
consulted on September, 10th 2025, https://ifp.inist.fr/s/manuscripts/item/381742