Sūkṣmaśāstra - Jīrṇoddhāravidhi

Metadata

Bundle No.

RE20052

Type

Manuscrit

Subject

Śaiva, Śaivasiddhānta, Āgama, Jīrṇoddhāra

Language

Sanskrit

Creator

IFP and San Marga Trust

Date Created

2009-2010

Source

Institut Français de Pondichéry

License

Key

manuscripts_004593

Manuscript No.

RE20052g

Title Alternate Script

सूक्ष्मशास्त्र - जीर्णोद्धारविधि

Uniform Title

Sūkṣma

Language

Script

Type

Manuscript

Material

Condition

Bad and injured

Folios in Text

3

Folio Range of Text

10b - 12a

Lines per Side

6 - 9

Folios in Bundle

165

Width

3.3 cm

Length

39 cm

Bundle No.

RE20052

Other Texts in Bundle

Previous Owner

svāmināthabhaṭṭar

Miscellaneous Notes

This text deals with the act of renovation in temples according to the sūkṣmāgama, the 7th mūlāgama. This has little in common with IFP.T. 36 and is considerably shorter

Manuscript Beginning

sarvāṅgānāṃ kṣayaṃ dṛṣṭvā prāsādasya viśeṣataḥ। tad dravyeṇaiva kuryāc cai[dvai] pūrvoktavidhinā sahā[ha]। varadravyeṇa kuryād vā yathāvittānusārataḥ। salakṣaṇasya dhāmnas tu varadravyeṇa saṃskṛtam। tasmāt sarvaprayatnena hīnaṃ caivaṃ na kārayet। pratiṣṭhāvidhimārgeṇa pratiṣṭhāṃ kārayet budhaḥ।

Manuscript Ending

anyadvā bāṇaliṅgaṃ vā sthāpayet vidhinā budhaḥ। paurāṇikasya liṅgasya yadvā mānaṃ kṣayaṃ yadi। sūkṣmaśāstreṇa matimān karma kuryāt krameṇa tu। paścāt samprokṣaṇaṃ kuryāc chāstradṛṣṭena karmaṇā। iti sūkṣmaśāstre jīrṇoddhāravidhipaṭalaḥ। śrīsomasundaragurave namaḥ।

Bibliography

Edition in progress (2006) IFP, Pondicherry

Catalog Entry Status

Complete

No. in Descriptive Catalog

386.7

Key

manuscripts_004593

Reuse

License

Cite as

Sūkṣmaśāstra - Jīrṇoddhāravidhi, in Digital Collections, Institut Français de Pondichéry, Manuscripts of the Indology Collection, consulted on September, 10th 2025, https://ifp.inist.fr/s/manuscripts/item/381742