Navarātrinirṇayavidhi

Metadata

Bundle No.

RE20052

Type

Manuscrit

Language

Sanskrit

Creator

IFP and San Marga Trust

Date Created

2009-2010

Source

Institut Français de Pondichéry

License

Key

manuscripts_004592

Manuscript No.

RE20052fff

Title Alternate Script

नवरात्रिनिर्णयविधि

Language

Script

Type

Manuscript

Material

Condition

Bad and injured

Folios in Text

2

Folio Range of Text

120a - 121b

Lines per Side

6 - 9

Folios in Bundle

165

Width

3.3 cm

Length

39 cm

Bundle No.

RE20052

Other Texts in Bundle

Previous Owner

svāmināthabhaṭṭar

Miscellaneous Notes

Passages are cited from the bhaviṣyottarapurāṇa, śāradātilaka, vidyāraṇyasmṛti, vyāsasmṛti and skandapurāṇa for fixing the day of navarātri for worship

Manuscript Beginning

devīyāmale। pratipadyāśvine kāryaṃ navarātrāṃ kramāt tataḥ। kuhūyuktā sadā tyājyā nāśayec ca kulaṃ yataḥ। na ca darśakalāprāpti pratipat caṇḍikārcane। udaye dvimuhūrtāpi grāhyā caiva pare hani। amāyuktā na kartavyā kartavya[ā?]parasaṃyutā। svalpāpi pratipat grāhyā cittā[citrā] vaidhṛtivarjitā।

Manuscript Ending

dharmapravṛttau। āvartanadvaye tatra tithie ekā bhaved yati[yadi]। sā tithiḥ parato grāhya[ā] pūrve'hanyastu vā na vā। tithiṣu vartanādyāsu navamyantāsu pūjayet। tithiprayuktapūjāyāṃ tithir yāvartane na hi। iti navarātrinirṇayavidhis samāptaḥ। śrīsomasundaragurave namaḥ। svāminād[t]hapaṭṭar navarātripūjā।

Catalog Entry Status

Complete

No. in Descriptive Catalog

386.58

Key

manuscripts_004592

Reuse

License

Cite as

Navarātrinirṇayavidhi, in Digital Collections, Institut Français de Pondichéry, Manuscripts of the Indology Collection, consulted on September, 10th 2025, https://ifp.inist.fr/s/manuscripts/item/381741