Navarātrinirṇayavidhi
Metadata
Bundle No.
RE20052
Type
Manuscrit
Language
Sanskrit
Creator
IFP and San Marga Trust
Date Created
2009-2010
Source
Institut Français de Pondichéry
License
Key
manuscripts_004592

Manuscript No.
RE20052fff
Title Alternate Script
नवरात्रिनिर्णयविधि
Language
Script
Type
Manuscript
Material
Condition
Bad and injured
Folios in Text
2
Folio Range of Text
120a - 121b
Lines per Side
6 - 9
Folios in Bundle
165
Width
3.3 cm
Length
39 cm
Bundle No.
RE20052
Other Texts in Bundle
Previous Owner
svāmināthabhaṭṭar
Miscellaneous Notes
Passages are cited from the bhaviṣyottarapurāṇa, śāradātilaka, vidyāraṇyasmṛti, vyāsasmṛti and skandapurāṇa for fixing the day of navarātri for worship
Manuscript Beginning
devīyāmale। pratipadyāśvine kāryaṃ navarātrāṃ kramāt tataḥ। kuhūyuktā sadā tyājyā nāśayec ca kulaṃ yataḥ। na ca darśakalāprāpti pratipat caṇḍikārcane। udaye dvimuhūrtāpi grāhyā caiva pare hani। amāyuktā na kartavyā kartavya[ā?]parasaṃyutā। svalpāpi pratipat grāhyā cittā[citrā] vaidhṛtivarjitā।
Manuscript Ending
dharmapravṛttau। āvartanadvaye tatra tithie ekā bhaved yati[yadi]। sā tithiḥ parato grāhya[ā] pūrve'hanyastu vā na vā। tithiṣu vartanādyāsu navamyantāsu pūjayet। tithiprayuktapūjāyāṃ tithir yāvartane na hi। iti navarātrinirṇayavidhis samāptaḥ। śrīsomasundaragurave namaḥ। svāminād[t]hapaṭṭar navarātripūjā।
Catalog Entry Status
Complete
No. in Descriptive Catalog
386.58
Key
manuscripts_004592
Reuse
License
Cite as
Navarātrinirṇayavidhi,
in Digital Collections, Institut Français de Pondichéry,
Manuscripts of the Indology Collection,
consulted on September, 10th 2025, https://ifp.inist.fr/s/manuscripts/item/381741