Bimbāgama - Jīrṇoddhāravidhi

Metadata

Bundle No.

RE20052

Type

Manuscrit

Language

Sanskrit

Creator

IFP and San Marga Trust

Date Created

2009-2010

Source

Institut Français de Pondichéry

License

Key

manuscripts_004587

Manuscript No.

RE20052e

Title Alternate Script

बिम्बागम - जीर्णोद्धारविधि

Language

Script

Type

Manuscript

Material

Condition

Bad and injured

Folios in Text

3

Folio Range of Text

7a - 9b

Lines per Side

6 - 9

Folios in Bundle

165

Width

3.3 cm

Length

39 cm

Bundle No.

RE20052

Other Texts in Bundle

Previous Owner

svāmināthabhaṭṭar

Miscellaneous Notes

This text, which according to the colophon, forms part of the bimbāgama. The bimba, also called mukhabimba, is traditionally the 20th mūlāgama; but no manuscripts transmit a complete text of the work

Manuscript Beginning

ataḥ paraṃ pravakṣyāmi jīrṇoddhāravidhikramam। bhavane maṇḍape caiva liṅge bere tu piṇḍike। prākāre gopure caiva anyeṣu jīrṇiteṣu ca। svāyambhuvādiliṅgeṣu jīrṇoddhāraṃ na kārayet। ajñānā[n]mahato vāpi rājarāṣṭraṃ vinaśyati। tasmāt sarvaprayatnena mūlaliṅgaṃ na kārayet।

Manuscript Ending

mūlaśāstravidhānena kuryāt paurāṇikaṃ vidhim। mahābereṣu yad yaṅgaṃ jīrṇitaṃ yadi sambhavet। tad vad aṅgāt punaḥ kuryāt sandhānaṃ tasya vastunā। uttamāṅgavihīne tu tad rūpaṃ cāgninā bhavet। punas salakṣaṇaṃ kuryāt tad rūpaṃ ca viśeṣataḥ। aṣṭāviṃśatibhedaiś ca samānaṃ śilpaśāstrataḥ। jīrṇoddhāravidhiṃ[ḥ] proktaṃ[ḥ] bālasthānavidhiṃ śṛṇu। iti bimbāgame jīrṇoddhāravidhipaṭalaḥ। śrīsomasundaragurave namaḥ।

Catalog Entry Status

Complete

No. in Descriptive Catalog

386.5

Key

manuscripts_004587

Reuse

License

Cite as

Bimbāgama - Jīrṇoddhāravidhi, in Digital Collections, Institut Français de Pondichéry, Manuscripts of the Indology Collection, consulted on September, 10th 2025, https://ifp.inist.fr/s/manuscripts/item/381736