Bimbāgama - Jīrṇoddhāravidhi
Metadata
Bundle No.
RE20052
Type
Manuscrit
Language
Sanskrit
Creator
IFP and San Marga Trust
Date Created
2009-2010
Source
Institut Français de Pondichéry
License
Key
manuscripts_004587

Manuscript No.
RE20052e
Title Alternate Script
बिम्बागम - जीर्णोद्धारविधि
Language
Script
Type
Manuscript
Material
Condition
Bad and injured
Folios in Text
3
Folio Range of Text
7a - 9b
Lines per Side
6 - 9
Folios in Bundle
165
Width
3.3 cm
Length
39 cm
Bundle No.
RE20052
Other Texts in Bundle
Previous Owner
svāmināthabhaṭṭar
Miscellaneous Notes
This text, which according to the colophon, forms part of the bimbāgama. The bimba, also called mukhabimba, is traditionally the 20th mūlāgama; but no manuscripts transmit a complete text of the work
Manuscript Beginning
ataḥ paraṃ pravakṣyāmi jīrṇoddhāravidhikramam। bhavane maṇḍape caiva liṅge bere tu piṇḍike। prākāre gopure caiva anyeṣu jīrṇiteṣu ca। svāyambhuvādiliṅgeṣu jīrṇoddhāraṃ na kārayet। ajñānā[n]mahato vāpi rājarāṣṭraṃ vinaśyati। tasmāt sarvaprayatnena mūlaliṅgaṃ na kārayet।
Manuscript Ending
mūlaśāstravidhānena kuryāt paurāṇikaṃ vidhim। mahābereṣu yad yaṅgaṃ jīrṇitaṃ yadi sambhavet। tad vad aṅgāt punaḥ kuryāt sandhānaṃ tasya vastunā। uttamāṅgavihīne tu tad rūpaṃ cāgninā bhavet। punas salakṣaṇaṃ kuryāt tad rūpaṃ ca viśeṣataḥ। aṣṭāviṃśatibhedaiś ca samānaṃ śilpaśāstrataḥ। jīrṇoddhāravidhiṃ[ḥ] proktaṃ[ḥ] bālasthānavidhiṃ śṛṇu। iti bimbāgame jīrṇoddhāravidhipaṭalaḥ। śrīsomasundaragurave namaḥ।
Catalog Entry Status
Complete
No. in Descriptive Catalog
386.5
Key
manuscripts_004587
Reuse
License
Cite as
Bimbāgama - Jīrṇoddhāravidhi,
in Digital Collections, Institut Français de Pondichéry,
Manuscripts of the Indology Collection,
consulted on September, 10th 2025, https://ifp.inist.fr/s/manuscripts/item/381736