Lalitāgama - Jīrṇoddhāravidhi

Metadata

Bundle No.

RE20052

Type

Manuscrit

Subject

Śaiva, Śaivasiddhānta, Āgama, Jīrṇoddhāra

Language

Sanskrit

Creator

IFP and San Marga Trust

Date Created

2009-2010

Source

Institut Français de Pondichéry

License

Key

manuscripts_004620

Manuscript No.

RE20052q

Title Alternate Script

ललितागम - जीर्णोद्धारविधि

Language

Script

Type

Manuscript

Material

Condition

Bad and injured

Folios in Text

1

Folio Range of Text

18a - b

Lines per Side

6 - 9

Folios in Bundle

165

Width

3.3 cm

Length

39 cm

Bundle No.

RE20052

Other Texts in Bundle

Previous Owner

svāmināthabhaṭṭar

Miscellaneous Notes

According to the colophon it forms part of the lalitāgama, the 22nd mūlāgama. A full text of this āgama is nowhere available

Manuscript Beginning

ataḥ paraṃ pravakṣyāmi jīrṇoddhāravidhikramam। jīrṇe bere parityāge yad uktaṃ vā samācaret। śiraḥ kaṇṭhe uraḥkukṣibāhukaraṇe ca pāṇayaḥ। kaṭicoru tathā jaṅghe mahāṅgānīti vakṣyate। cakṣuś ca nāsikā coṣṭhe jihvādaśanam āl[s?]yakam। nābhiś ca sahajātāni evam aṅgāni vai viduḥ।

Manuscript Ending

drāvayitvā sakṛt snigdhaṃ sampūrṇaṃ sarvato vanam। aṅgahīne tathā bimbe saṃskṛtye[ai]vaṃ tu pūrvavat। saṃsthāpya vidhinā paścāt prāyaścittaṃ tathā bhavet। iti lalitāgame jīrṇoddhāravidhipaṭalaḥ। śrīsomasundaragurave namaḥ।

Catalog Entry Status

Complete

No. in Descriptive Catalog

386.17

Key

manuscripts_004620

Reuse

License

Cite as

Lalitāgama - Jīrṇoddhāravidhi, in Digital Collections, Institut Français de Pondichéry, Manuscripts of the Indology Collection, consulted on September, 10th 2025, https://ifp.inist.fr/s/manuscripts/item/381769