Lalitāgama - Jīrṇoddhāravidhi
Metadata
Bundle No.
RE20052
Type
Manuscrit
Subject
Śaiva, Śaivasiddhānta, Āgama, Jīrṇoddhāra
Language
Sanskrit
Creator
IFP and San Marga Trust
Date Created
2009-2010
Source
Institut Français de Pondichéry
License
Key
manuscripts_004620

Manuscript No.
RE20052q
Title Alternate Script
ललितागम - जीर्णोद्धारविधि
Subject Description
Language
Script
Type
Manuscript
Material
Condition
Bad and injured
Folios in Text
1
Folio Range of Text
18a - b
Lines per Side
6 - 9
Folios in Bundle
165
Width
3.3 cm
Length
39 cm
Bundle No.
RE20052
Other Texts in Bundle
Previous Owner
svāmināthabhaṭṭar
Miscellaneous Notes
According to the colophon it forms part of the lalitāgama, the 22nd mūlāgama. A full text of this āgama is nowhere available
Manuscript Beginning
ataḥ paraṃ pravakṣyāmi jīrṇoddhāravidhikramam। jīrṇe bere parityāge yad uktaṃ vā samācaret। śiraḥ kaṇṭhe uraḥkukṣibāhukaraṇe ca pāṇayaḥ। kaṭicoru tathā jaṅghe mahāṅgānīti vakṣyate। cakṣuś ca nāsikā coṣṭhe jihvādaśanam āl[s?]yakam। nābhiś ca sahajātāni evam aṅgāni vai viduḥ।
Manuscript Ending
drāvayitvā sakṛt snigdhaṃ sampūrṇaṃ sarvato vanam। aṅgahīne tathā bimbe saṃskṛtye[ai]vaṃ tu pūrvavat। saṃsthāpya vidhinā paścāt prāyaścittaṃ tathā bhavet। iti lalitāgame jīrṇoddhāravidhipaṭalaḥ। śrīsomasundaragurave namaḥ।
Catalog Entry Status
Complete
No. in Descriptive Catalog
386.17
Key
manuscripts_004620
Reuse
License
Cite as
Lalitāgama - Jīrṇoddhāravidhi,
in Digital Collections, Institut Français de Pondichéry,
Manuscripts of the Indology Collection,
consulted on September, 10th 2025, https://ifp.inist.fr/s/manuscripts/item/381769