Kāraṇāgama - Bhogaśaktisthāpanavidhi
Metadata
Bundle No.
RE20052
Type
Manuscrit
Subject
Śaiva, Śaivasiddhānta, Āgama, Pratiṣṭhā
Language
Sanskrit
Creator
IFP and San Marga Trust
Date Created
2009-2010
Source
Institut Français de Pondichéry
License
Key
manuscripts_004609

Manuscript No.
RE20052ll
Title Alternate Script
कारणागम - भोगशक्तिस्थापनविधि
Uniform Title
Kāraṇa
Subject Description
Language
Script
Type
Manuscript
Material
Condition
Bad and injured
Folios in Text
4
Folio Range of Text
55b - 58a
Lines per Side
6 - 9
Folios in Bundle
165
Width
3.3 cm
Length
39 cm
Bundle No.
RE20052
Other Texts in Bundle
Previous Owner
svāmināthabhaṭṭar
Miscellaneous Notes
The goddess (śakti) has three manifestations viz. yoga, bhoga and vīra. The presesnt text deals with the installation of bhogaśakti. It is not identical to the kāraṇa, (pūrva-) CP. pp. 501-502
Manuscript Beginning
bhoga[āṅga]śakter vidhivat sthāpanaṃ vakṣyate kramāt। sarvalokahitaṃ puṇyaṃ sarvakāmyaphalapradam। āyuṣkaraṃ dhanakaraṃ śrīsaubhāgyakaraṃ param। putrapradam aputrāṇāṃ bhogamokṣaphalapradaṃ। suvāre sumuhūrte tu sthāpanaṃ samprakalpayet। lohajaiḥ kārayitvā tu uttamamadhyamāshamam। calabera[ṃ] prakartavyam acalaṃ na kadācana। mūlaberapramāṇena samaṃ vāpyadhikaṃ tu vā।
Manuscript Ending
brāhmaṇān bhojayitvātha maheśāṃs tu prapūjayet। evaṃ yaḥ kurute martyaḥ sa puṇyaṃ gatim āpnuyāt। rājyārthī rājyam āpnoti mokṣārthī mokṣam āpnuyāt। iti śrīmatkāraṇe pratiṣṭhātantre bhogaśaktisthāpanavidhipaṭalaḥ। śrīsomasundaragurave nāmḥ।
Bibliography
Printed under the title: kāraṇāgama, pub. Mayilai Alagappa Mudaliyar, Chennai, 1921
Catalog Entry Status
Complete
No. in Descriptive Catalog
386.38
Key
manuscripts_004609
Reuse
License
Cite as
Kāraṇāgama - Bhogaśaktisthāpanavidhi,
in Digital Collections, Institut Français de Pondichéry,
Manuscripts of the Indology Collection,
consulted on September, 10th 2025, https://ifp.inist.fr/s/manuscripts/item/381758