Kāraṇāgama - Bhogaśaktisthāpanavidhi

Metadata

Bundle No.

RE20052

Type

Manuscrit

Subject

Śaiva, Śaivasiddhānta, Āgama, Pratiṣṭhā

Language

Sanskrit

Creator

IFP and San Marga Trust

Date Created

2009-2010

Source

Institut Français de Pondichéry

License

Key

manuscripts_004609

Manuscript No.

RE20052ll

Title Alternate Script

कारणागम - भोगशक्तिस्थापनविधि

Uniform Title

Kāraṇa

Language

Script

Type

Manuscript

Material

Condition

Bad and injured

Folios in Text

4

Folio Range of Text

55b - 58a

Lines per Side

6 - 9

Folios in Bundle

165

Width

3.3 cm

Length

39 cm

Bundle No.

RE20052

Other Texts in Bundle

Previous Owner

svāmināthabhaṭṭar

Miscellaneous Notes

The goddess (śakti) has three manifestations viz. yoga, bhoga and vīra. The presesnt text deals with the installation of bhogaśakti. It is not identical to the kāraṇa, (pūrva-) CP. pp. 501-502

Manuscript Beginning

bhoga[āṅga]śakter vidhivat sthāpanaṃ vakṣyate kramāt। sarvalokahitaṃ puṇyaṃ sarvakāmyaphalapradam। āyuṣkaraṃ dhanakaraṃ śrīsaubhāgyakaraṃ param। putrapradam aputrāṇāṃ bhogamokṣaphalapradaṃ। suvāre sumuhūrte tu sthāpanaṃ samprakalpayet। lohajaiḥ kārayitvā tu uttamamadhyamāshamam। calabera[ṃ] prakartavyam acalaṃ na kadācana। mūlaberapramāṇena samaṃ vāpyadhikaṃ tu vā।

Manuscript Ending

brāhmaṇān bhojayitvātha maheśāṃs tu prapūjayet। evaṃ yaḥ kurute martyaḥ sa puṇyaṃ gatim āpnuyāt। rājyārthī rājyam āpnoti mokṣārthī mokṣam āpnuyāt। iti śrīmatkāraṇe pratiṣṭhātantre bhogaśaktisthāpanavidhipaṭalaḥ। śrīsomasundaragurave nāmḥ।

Bibliography

Printed under the title: kāraṇāgama, pub. Mayilai Alagappa Mudaliyar, Chennai, 1921

Catalog Entry Status

Complete

No. in Descriptive Catalog

386.38

Key

manuscripts_004609

Reuse

License

Cite as

Kāraṇāgama - Bhogaśaktisthāpanavidhi, in Digital Collections, Institut Français de Pondichéry, Manuscripts of the Indology Collection, consulted on September, 10th 2025, https://ifp.inist.fr/s/manuscripts/item/381758