Kāraṇāgama (Pūrva) - Jīrṇoddhāravidhi
Metadata
Bundle No.
RE20052
Type
Manuscrit
Subject
Śaiva, Śaivasiddhānta, Āgama, Jīrṇoddhāra
Language
Sanskrit
Creator
IFP and San Marga Trust
Date Created
2009-2010
Source
Institut Français de Pondichéry
License
Key
manuscripts_004624

Manuscript No.
RE20052s
Title Alternate Script
कारणागम (पूर्व) - जीर्णोद्धारविधि
Uniform Title
Kāraṇa
Subject Description
Language
Script
Type
Manuscript
Material
Condition
Bad and injured
Folios in Text
4
Folio Range of Text
20b - 23b
Lines per Side
6 - 9
Folios in Bundle
165
Width
3.3 cm
Length
39 cm
Bundle No.
RE20052
Other Texts in Bundle
Previous Owner
svāmināthabhaṭṭar
Miscellaneous Notes
This text deals with the procedure of renovation as treated in the kāraṇāgama (pūrva), CP. ch. 134
Manuscript Beginning
jīrṇoddhāravidhiṃ vakṣye sarvāriṣṭanivāraṇam। liṅgasya piṇḍikāyās tu pratima[ā]s( )yālayasya(?) tu। taruṇālayaliṅgasya parivārālayasya tu। prākārasyaiva cānyeṣām uddhāraṃ cottarakriyā।
Manuscript Ending
dravyotkṛṣṭena kartavyaṃ viparītaṃ na kārayet। evaṃ yaḥ kurute martyo labhate mauktikaṃ phalam। ihaiva putravān śrīmān so'nte sāyujyam āpnuyāt। yajjīrṇoddhāraṇāt sadyaḥ sarvapāpavivarjitaḥ। sarvābhīṣṭaṃ labhante taṃ bhaje'haṃ pārvatīpriyam। iti kāraṇe pratiṣṭhātantre jīrṇoddhāravidhipaṭalaḥ। śrīsomasundaragurave namaḥ।
Bibliography
Printed under the title: kāraṇāgama, pub. Mayilai Alagappa Mudaliyar, Chennai, 1921
Catalog Entry Status
Complete
No. in Descriptive Catalog
386.19
Key
manuscripts_004624
Reuse
License
Cite as
Kāraṇāgama (Pūrva) - Jīrṇoddhāravidhi,
in Digital Collections, Institut Français de Pondichéry,
Manuscripts of the Indology Collection,
consulted on September, 10th 2025, https://ifp.inist.fr/s/manuscripts/item/381773