Kāraṇāgama (Pūrva) - Jīrṇoddhāravidhi

Metadata

Bundle No.

RE20052

Type

Manuscrit

Subject

Śaiva, Śaivasiddhānta, Āgama, Jīrṇoddhāra

Language

Sanskrit

Creator

IFP and San Marga Trust

Date Created

2009-2010

Source

Institut Français de Pondichéry

License

Key

manuscripts_004624

Manuscript No.

RE20052s

Title Alternate Script

कारणागम (पूर्व) - जीर्णोद्धारविधि

Uniform Title

Kāraṇa

Language

Script

Type

Manuscript

Material

Condition

Bad and injured

Folios in Text

4

Folio Range of Text

20b - 23b

Lines per Side

6 - 9

Folios in Bundle

165

Width

3.3 cm

Length

39 cm

Bundle No.

RE20052

Other Texts in Bundle

Previous Owner

svāmināthabhaṭṭar

Miscellaneous Notes

This text deals with the procedure of renovation as treated in the kāraṇāgama (pūrva), CP. ch. 134

Manuscript Beginning

jīrṇoddhāravidhiṃ vakṣye sarvāriṣṭanivāraṇam। liṅgasya piṇḍikāyās tu pratima[ā]s( )yālayasya(?) tu। taruṇālayaliṅgasya parivārālayasya tu। prākārasyaiva cānyeṣām uddhāraṃ cottarakriyā।

Manuscript Ending

dravyotkṛṣṭena kartavyaṃ viparītaṃ na kārayet। evaṃ yaḥ kurute martyo labhate mauktikaṃ phalam। ihaiva putravān śrīmān so'nte sāyujyam āpnuyāt। yajjīrṇoddhāraṇāt sadyaḥ sarvapāpavivarjitaḥ। sarvābhīṣṭaṃ labhante taṃ bhaje'haṃ pārvatīpriyam। iti kāraṇe pratiṣṭhātantre jīrṇoddhāravidhipaṭalaḥ। śrīsomasundaragurave namaḥ।

Bibliography

Printed under the title: kāraṇāgama, pub. Mayilai Alagappa Mudaliyar, Chennai, 1921

Catalog Entry Status

Complete

No. in Descriptive Catalog

386.19

Key

manuscripts_004624

Reuse

License

Cite as

Kāraṇāgama (Pūrva) - Jīrṇoddhāravidhi, in Digital Collections, Institut Français de Pondichéry, Manuscripts of the Indology Collection, consulted on September, 10th 2025, https://ifp.inist.fr/s/manuscripts/item/381773