Svāyambhuvāgama (Uttara) - Jīrṇoddhāravidhi

Metadata

Bundle No.

RE20052

Type

Manuscrit

Subject

Śaiva, Śaivasiddhānta, Āgama, Jīrṇoddhāra

Language

Sanskrit

Creator

IFP and San Marga Trust

Date Created

2009-2010

Source

Institut Français de Pondichéry

License

Key

manuscripts_004584

Manuscript No.

RE20052d

Title Alternate Script

स्वायम्भुवागम (उत्तर) - जीर्णोद्धारविधि

Uniform Title

Svāyambhuva-Uttara

Language

Script

Type

Manuscript

Material

Condition

Bad and injured

Folios in Text

2

Folio Range of Text

5b - 6b

Lines per Side

6 - 9

Folios in Bundle

165

Width

3.3 cm

Length

39 cm

Bundle No.

RE20052

Other Texts in Bundle

Previous Owner

svāmināthabhaṭṭar

Miscellaneous Notes

This text is not found in any IFP.T. Ms. of this āgama

Manuscript Beginning

adhunā vidhinā vakṣye jīrṇoddhāravidhikramam। sarvapāpaharaṃ puṇyaṃ sarvasiddhikaraṃ śubham। nṛpaśatrukṣayaṃ śīghraṃ rājye durbhikṣanāśanam। gopure maṇṭa[pe] caiva parivārālaye tathā। māLike maṇṭape caiva prāṅgaṇe cātha maṇṭape। yat kāle yādi jīrnaṃ tu tat kāloddharaṇa.......

Manuscript Ending

ghaṭāhbhiṣekapūrve tu pañca........pañcaghaṭasthaṃ tatkṣaṇādeva mūlabere suyojayet। dinaṃ prati viśeṣeṇa snapanaṃ kārayed budhaḥ। tat tat kāleṣu kartavyam utsavaṃ tu mahotsavam। nityārcanādipūjāñ ca kāmaṃ tatra salakṣaṇam। ityuttarasvāyambhuve jīrṇoddhāravidhipaṭalaḥ। śrīsomasundaragurave namaḥ।

Catalog Entry Status

Complete

No. in Descriptive Catalog

386.4

Key

manuscripts_004584

Reuse

License

Cite as

Svāyambhuvāgama (Uttara) - Jīrṇoddhāravidhi, in Digital Collections, Institut Français de Pondichéry, Manuscripts of the Indology Collection, consulted on September, 10th 2025, https://ifp.inist.fr/s/manuscripts/item/381733