Svāyambhuvāgama (Uttara) - Jīrṇoddhāravidhi
Metadata
Bundle No.
RE20052
Type
Manuscrit
Subject
Śaiva, Śaivasiddhānta, Āgama, Jīrṇoddhāra
Language
Sanskrit
Creator
IFP and San Marga Trust
Date Created
2009-2010
Source
Institut Français de Pondichéry
License
Key
manuscripts_004584

Manuscript No.
RE20052d
Title Alternate Script
स्वायम्भुवागम (उत्तर) - जीर्णोद्धारविधि
Uniform Title
Svāyambhuva-Uttara
Subject Description
Language
Script
Type
Manuscript
Material
Condition
Bad and injured
Folios in Text
2
Folio Range of Text
5b - 6b
Lines per Side
6 - 9
Folios in Bundle
165
Width
3.3 cm
Length
39 cm
Bundle No.
RE20052
Other Texts in Bundle
Previous Owner
svāmināthabhaṭṭar
Miscellaneous Notes
This text is not found in any IFP.T. Ms. of this āgama
Manuscript Beginning
adhunā vidhinā vakṣye jīrṇoddhāravidhikramam। sarvapāpaharaṃ puṇyaṃ sarvasiddhikaraṃ śubham। nṛpaśatrukṣayaṃ śīghraṃ rājye durbhikṣanāśanam। gopure maṇṭa[pe] caiva parivārālaye tathā। māLike maṇṭape caiva prāṅgaṇe cātha maṇṭape। yat kāle yādi jīrnaṃ tu tat kāloddharaṇa.......
Manuscript Ending
ghaṭāhbhiṣekapūrve tu pañca........pañcaghaṭasthaṃ tatkṣaṇādeva mūlabere suyojayet। dinaṃ prati viśeṣeṇa snapanaṃ kārayed budhaḥ। tat tat kāleṣu kartavyam utsavaṃ tu mahotsavam। nityārcanādipūjāñ ca kāmaṃ tatra salakṣaṇam। ityuttarasvāyambhuve jīrṇoddhāravidhipaṭalaḥ। śrīsomasundaragurave namaḥ।
Catalog Entry Status
Complete
No. in Descriptive Catalog
386.4
Key
manuscripts_004584
Reuse
License
Cite as
Svāyambhuvāgama (Uttara) - Jīrṇoddhāravidhi,
in Digital Collections, Institut Français de Pondichéry,
Manuscripts of the Indology Collection,
consulted on September, 10th 2025, https://ifp.inist.fr/s/manuscripts/item/381733