Pūrvakāraṇāgama - Jaṭibandhanavidhi
Metadata
Bundle No.
RE20052
Type
Manuscrit
Subject
Śaiva, Śaivasiddhānta, Āgama, Kriyā
Language
Sanskrit
Creator
IFP and San Marga Trust
Date Created
2009-2010
Source
Institut Français de Pondichéry
License
Key
manuscripts_004600

Manuscript No.
RE20052ii
Title Alternate Script
पूर्वकारणागम - जटिबन्धनविधि
Subject Description
Language
Script
Type
Manuscript
Material
Condition
Bad and injured
Folios in Text
1
Folio Range of Text
49a - b
Lines per Side
6 - 9
Folios in Bundle
165
Width
3.3 cm
Length
39 cm
Bundle No.
RE20052
Other Texts in Bundle
Previous Owner
svāmināthabhaṭṭar
Miscellaneous Notes
This text deals with the procedure of jaṭibandhana. It agrees with IFP. 495, pp. 188-189. It is not found in the printed edn. of the kāraṇāgama (CP)
Manuscript Beginning
atha vakṣye viśeṣeṇa mūrtīnāṃ jaṭibandhanam। sarvapāpaharaṃ puṇyaṃ rājarāṣṭrācalaṃ(?) kramāt। manorathaṃ ca samprāpya samare vijayī bhavet। āgneyyām agnisaṃbhūtaṃ yāmyāyāṃ vyādhisaṃyutam।
Manuscript Ending
tat paraṃ ced viśeṣo'sti dinādisusamanvitam[ḥ]। aṅkuraṃ kārayed dhīmān pūrvoktavidhinā tataḥ। śeṣāṇi sarvakarmāṇi bandhanoktavad ācaret। evaṃ yaḥ kurute martyaḥ sa puṇyāṃ gatim āpnuyāt। putrārthī labhate putraṃ dhanārthī dhanam āpnuyāt। kāmyārthī kāmyam āpnoti mokṣārthī mokṣam āpnuyāt। iti kāraṇe pratiṣṭhātantre jaṭibandhanavidhipaṭalaḥ। śrīsomasundaragurave namaḥ।
Catalog Entry Status
Complete
No. in Descriptive Catalog
386.35
Key
manuscripts_004600
Reuse
License
Cite as
Pūrvakāraṇāgama - Jaṭibandhanavidhi,
in Digital Collections, Institut Français de Pondichéry,
Manuscripts of the Indology Collection,
consulted on September, 10th 2025, https://ifp.inist.fr/s/manuscripts/item/381749