Pūrvakāraṇāgama - Jaṭibandhanavidhi

Metadata

Bundle No.

RE20052

Type

Manuscrit

Subject

Śaiva, Śaivasiddhānta, Āgama, Kriyā

Language

Sanskrit

Creator

IFP and San Marga Trust

Date Created

2009-2010

Source

Institut Français de Pondichéry

License

Key

manuscripts_004600

Manuscript No.

RE20052ii

Title Alternate Script

पूर्वकारणागम - जटिबन्धनविधि

Subject Description

Language

Script

Type

Manuscript

Material

Condition

Bad and injured

Folios in Text

1

Folio Range of Text

49a - b

Lines per Side

6 - 9

Folios in Bundle

165

Width

3.3 cm

Length

39 cm

Bundle No.

RE20052

Other Texts in Bundle

Previous Owner

svāmināthabhaṭṭar

Miscellaneous Notes

This text deals with the procedure of jaṭibandhana. It agrees with IFP. 495, pp. 188-189. It is not found in the printed edn. of the kāraṇāgama (CP)

Manuscript Beginning

atha vakṣye viśeṣeṇa mūrtīnāṃ jaṭibandhanam। sarvapāpaharaṃ puṇyaṃ rājarāṣṭrācalaṃ(?) kramāt। manorathaṃ ca samprāpya samare vijayī bhavet। āgneyyām agnisaṃbhūtaṃ yāmyāyāṃ vyādhisaṃyutam।

Manuscript Ending

tat paraṃ ced viśeṣo'sti dinādisusamanvitam[ḥ]। aṅkuraṃ kārayed dhīmān pūrvoktavidhinā tataḥ। śeṣāṇi sarvakarmāṇi bandhanoktavad ācaret। evaṃ yaḥ kurute martyaḥ sa puṇyāṃ gatim āpnuyāt। putrārthī labhate putraṃ dhanārthī dhanam āpnuyāt। kāmyārthī kāmyam āpnoti mokṣārthī mokṣam āpnuyāt। iti kāraṇe pratiṣṭhātantre jaṭibandhanavidhipaṭalaḥ। śrīsomasundaragurave namaḥ।

Catalog Entry Status

Complete

No. in Descriptive Catalog

386.35

Key

manuscripts_004600

Reuse

License

Cite as

Pūrvakāraṇāgama - Jaṭibandhanavidhi, in Digital Collections, Institut Français de Pondichéry, Manuscripts of the Indology Collection, consulted on September, 10th 2025, https://ifp.inist.fr/s/manuscripts/item/381749