Sahasrāgama - Jīrṇoddhāravidhi

Metadata

Bundle No.

RE20052

Type

Manuscrit

Subject

Śaiva, Śaivasiddhānta, Āgama, Jīrṇoddhāra

Language

Sanskrit

Creator

IFP and San Marga Trust

Date Created

2009-2010

Source

Institut Français de Pondichéry

License

Key

manuscripts_004614

Manuscript No.

RE20052n

Title Alternate Script

सहस्रागम - जीर्णोद्धारविधि

Uniform Title

Sahasra

Language

Script

Type

Manuscript

Material

Condition

Bad and injured

Folios in Text

3

Folio Range of Text

13b - 15a

Lines per Side

6 - 9

Folios in Bundle

165

Width

3.3 cm

Length

39 cm

Bundle No.

RE20052

Other Texts in Bundle

Previous Owner

svāmināthabhaṭṭar

Miscellaneous Notes

This text contians the jīrṇoddhāravidhi as a part of the sahasrāgama, the 8th mūlāgama but is not found in the IFP.T.Mss. of the sahasrāgama

Manuscript Beginning

atha vakṣye viśeṣ.eṇa jīrṇoddhāravidhikramam। svāyambhuvan daivikaṃ ca divyam ārṣamānuṣam। rākṣasaṃ bāṇaliṅgaṃ ca saptadhā liṅgam ucyate। svāyambhuvādijīrṇasya lakṣaṇaṃ vakṣyate'dhunā।

Manuscript Ending

satsvāyambhuvaliṅgāya pīṭhaṃ svāyambhuvaṃ yadi। jīrṇoddhāraṃ na kartavyaṃ tac chakter evam eva ca। sandhānayogyaṃ kartavyaṃ anyathā khaṇḍayet guruḥ। iti sahasrāgame jīrṇoddhāravidhipaṭalaḥ। śrīsomasundaragurave namaḥ।

Catalog Entry Status

Complete

No. in Descriptive Catalog

386.14

Key

manuscripts_004614

Reuse

License

Cite as

Sahasrāgama - Jīrṇoddhāravidhi, in Digital Collections, Institut Français de Pondichéry, Manuscripts of the Indology Collection, consulted on September, 10th 2025, https://ifp.inist.fr/s/manuscripts/item/381763