Svāyambhuvapūrvasūtra - Agnikāryavidhi

Metadata

Bundle No.

RE20052

Type

Manuscrit

Subject

Śaiva, Śaivasiddhānta, Āgama, Kriyā, Mantra

Language

Sanskrit

Creator

IFP and San Marga Trust

Date Created

2009-2010

Source

Institut Français de Pondichéry

License

Key

manuscripts_004627

Manuscript No.

RE20052tt

Title Alternate Script

स्वायम्भुवपूर्वसूत्र - अग्निकार्यविधि

Language

Script

Type

Manuscript

Material

Condition

Bad and injured

Folios in Text

4

Folio Range of Text

84a - 87b

Lines per Side

6 - 9

Folios in Bundle

165

Width

3.3 cm

Length

39 cm

Bundle No.

RE20052

Other Texts in Bundle

Previous Owner

svāmināthabhaṭṭar

Miscellaneous Notes

This text forms part of the svāyambhuvāgama, critically edited by venkatasubrahmaṇyasastri and printed at Govt. Press, Mysore, 1937. The colophon calls the text the svāyambhuvapūrvasūtra

Manuscript Beginning

athāgner yajanaṃ puṇyaṃ sarvadravyāpa [vahaṃ?]gaṃ param। āpyāyanaṃ ca mantrāṇāṃ pravakṣyāmi yathākramam। ikṣvā[iṣṭvā] devaṃ yathānyāsam āgneyyāṃ diśi saṃ[s]pṛśet। dvādaśāṅgulam āyāmaṃ vistāro ṣṭāṅgulānvitam। ṣaḍaṅguloccamānā[a]to aśvatthīm araṇīṃ gṛhet। sarvadoṣavinirmuktāṃ śamīgarbhāṃ śubhānvitām।

Manuscript Ending

durgandhaṃ kṛṣṇavarṇaṃ ca nīlaṃ pāṇḍaram eva ca। kuśabdo'yo[dho?] mukho ikṣo durgandho bhayadas smṛtaḥ। adhūpe tu na hotavyaṃ dhūpe pyallanalane(?)। pradīpte lelihāne ca homayet kāryasiddhaye। iti svāyambhuve pūrvasūtre gnikāryavidhipaṭalaḥ। śrīsomasundaragurave namaḥ।

Catalog Entry Status

Complete

No. in Descriptive Catalog

386.46

Key

manuscripts_004627

Reuse

License

Cite as

Svāyambhuvapūrvasūtra - Agnikāryavidhi, in Digital Collections, Institut Français de Pondichéry, Manuscripts of the Indology Collection, consulted on September, 10th 2025, https://ifp.inist.fr/s/manuscripts/item/381776