Svāyambhuvapūrvasūtra - Agnikāryavidhi
Metadata
Bundle No.
RE20052
Type
Manuscrit
Subject
Śaiva, Śaivasiddhānta, Āgama, Kriyā, Mantra
Language
Sanskrit
Creator
IFP and San Marga Trust
Date Created
2009-2010
Source
Institut Français de Pondichéry
License
Key
manuscripts_004627

Manuscript No.
RE20052tt
Title Alternate Script
स्वायम्भुवपूर्वसूत्र - अग्निकार्यविधि
Subject Description
Language
Script
Type
Manuscript
Material
Condition
Bad and injured
Folios in Text
4
Folio Range of Text
84a - 87b
Lines per Side
6 - 9
Folios in Bundle
165
Width
3.3 cm
Length
39 cm
Bundle No.
RE20052
Other Texts in Bundle
Previous Owner
svāmināthabhaṭṭar
Miscellaneous Notes
This text forms part of the svāyambhuvāgama, critically edited by venkatasubrahmaṇyasastri and printed at Govt. Press, Mysore, 1937. The colophon calls the text the svāyambhuvapūrvasūtra
Manuscript Beginning
athāgner yajanaṃ puṇyaṃ sarvadravyāpa [vahaṃ?]gaṃ param। āpyāyanaṃ ca mantrāṇāṃ pravakṣyāmi yathākramam। ikṣvā[iṣṭvā] devaṃ yathānyāsam āgneyyāṃ diśi saṃ[s]pṛśet। dvādaśāṅgulam āyāmaṃ vistāro ṣṭāṅgulānvitam। ṣaḍaṅguloccamānā[a]to aśvatthīm araṇīṃ gṛhet। sarvadoṣavinirmuktāṃ śamīgarbhāṃ śubhānvitām।
Manuscript Ending
durgandhaṃ kṛṣṇavarṇaṃ ca nīlaṃ pāṇḍaram eva ca। kuśabdo'yo[dho?] mukho ikṣo durgandho bhayadas smṛtaḥ। adhūpe tu na hotavyaṃ dhūpe pyallanalane(?)। pradīpte lelihāne ca homayet kāryasiddhaye। iti svāyambhuve pūrvasūtre gnikāryavidhipaṭalaḥ। śrīsomasundaragurave namaḥ।
Catalog Entry Status
Complete
No. in Descriptive Catalog
386.46
Key
manuscripts_004627
Reuse
License
Cite as
Svāyambhuvapūrvasūtra - Agnikāryavidhi,
in Digital Collections, Institut Français de Pondichéry,
Manuscripts of the Indology Collection,
consulted on September, 10th 2025, https://ifp.inist.fr/s/manuscripts/item/381776