Kāmikāgama - Samprokṣaṇa Prāyaścittavidhi

Metadata

Bundle No.

RE20052

Type

Manuscrit

Subject

Śaiva, Śaivasiddhānta, Āgama, Kriyā, Prāyaścitta

Language

Sanskrit

Creator

IFP and San Marga Trust

Date Created

2009-2010

Source

Institut Français de Pondichéry

License

Key

manuscripts_004604

Manuscript No.

RE20052jjj

Title Alternate Script

कामिकागम - सम्प्रोक्षण प्रायश्चित्तविधि

Uniform Title

Kāmika

Language

Script

Type

Manuscript

Material

Condition

Bad and injured

Folios in Text

2

Folio Range of Text

142a - 143a

Lines per Side

6 - 9

Folios in Bundle

165

Width

3.3 cm

Length

39 cm

Bundle No.

RE20052

Other Texts in Bundle

Previous Owner

svāmināthabhaṭṭar

Miscellaneous Notes

This text treats the acts of expiation for the theft, etc. of a liṅga. According to the colophon this forms part of the kāmikāgama but it is not found in the printed text or in any of the Mss. of this āgama available in IFP

Manuscript Beginning

jīrṇaṃ vāpythavā bhagnaṃ vidhināpi vidhināpi na cālayet। nṛpataskaravahnibhyo bhayād anyatra dhārayet। sveṣṭaliṅge paribhraṣṭe naṣṭe'pi dagne[dagdhe] hṛte pi vā। naravānarakākādyaiḥ lakṣāghorajapāt tataḥ। liṅgāntaraṃ pratiṣṭhāpya bhavec chuddho na saṃśayaḥ।

Manuscript Ending

sthāpanānte tu.......ḍyam ānīyaṃ cet tadanyake deśe saṃsthāpya vidhinā pūjayen nityam ādarāt। pīṭhaṃ cet saṃtyajel liṅgenā[tha]vānyena yojayet। pūrvākṛtir yathā piṇḍis tathā kuryāt punaḥ punaḥ। anyākṛtir na kartavyā kṛtā cet kartṛnāśanam। iti kāmike samprokṣaṇaprāyaścittavidhiḥ। śrīsomasundaragurave namaḥ।

Bibliography

1/ Printed under the title: kāmikāgamaḥ (uttarabhāgaḥ) ed. by śrī ce. svāmināthaśivācāryaiḥ, dakṣiṇabhāratārcakasaṅghaḥ, Madras - 1988. 2/ Printed under the title: kāmikāgamaḥ: pratiṣaṭhādi - utsavāntam/ sadyojāta śivācāryeṇaprakāśitam, pub. śrīgopalavilāsamudrākṣaraśālāyāṃ, kumbhaghoṇam, 1916

Catalog Entry Status

Complete

No. in Descriptive Catalog

386.62

Key

manuscripts_004604

Reuse

License

Cite as

Kāmikāgama - Samprokṣaṇa Prāyaścittavidhi, in Digital Collections, Institut Français de Pondichéry, Manuscripts of the Indology Collection, consulted on September, 10th 2025, https://ifp.inist.fr/s/manuscripts/item/381753