Kāmikāgama - Samprokṣaṇa Prāyaścittavidhi
Metadata
Bundle No.
RE20052
Type
Manuscrit
Subject
Śaiva, Śaivasiddhānta, Āgama, Kriyā, Prāyaścitta
Language
Sanskrit
Creator
IFP and San Marga Trust
Date Created
2009-2010
Source
Institut Français de Pondichéry
License
Key
manuscripts_004604

Manuscript No.
RE20052jjj
Title Alternate Script
कामिकागम - सम्प्रोक्षण प्रायश्चित्तविधि
Uniform Title
Kāmika
Subject Description
Language
Script
Type
Manuscript
Material
Condition
Bad and injured
Folios in Text
2
Folio Range of Text
142a - 143a
Lines per Side
6 - 9
Folios in Bundle
165
Width
3.3 cm
Length
39 cm
Bundle No.
RE20052
Other Texts in Bundle
Previous Owner
svāmināthabhaṭṭar
Miscellaneous Notes
This text treats the acts of expiation for the theft, etc. of a liṅga. According to the colophon this forms part of the kāmikāgama but it is not found in the printed text or in any of the Mss. of this āgama available in IFP
Manuscript Beginning
jīrṇaṃ vāpythavā bhagnaṃ vidhināpi vidhināpi na cālayet। nṛpataskaravahnibhyo bhayād anyatra dhārayet। sveṣṭaliṅge paribhraṣṭe naṣṭe'pi dagne[dagdhe] hṛte pi vā। naravānarakākādyaiḥ lakṣāghorajapāt tataḥ। liṅgāntaraṃ pratiṣṭhāpya bhavec chuddho na saṃśayaḥ।
Manuscript Ending
sthāpanānte tu.......ḍyam ānīyaṃ cet tadanyake deśe saṃsthāpya vidhinā pūjayen nityam ādarāt। pīṭhaṃ cet saṃtyajel liṅgenā[tha]vānyena yojayet। pūrvākṛtir yathā piṇḍis tathā kuryāt punaḥ punaḥ। anyākṛtir na kartavyā kṛtā cet kartṛnāśanam। iti kāmike samprokṣaṇaprāyaścittavidhiḥ। śrīsomasundaragurave namaḥ।
Bibliography
1/ Printed under the title: kāmikāgamaḥ (uttarabhāgaḥ) ed. by śrī ce. svāmināthaśivācāryaiḥ, dakṣiṇabhāratārcakasaṅghaḥ, Madras - 1988. 2/ Printed under the title: kāmikāgamaḥ: pratiṣaṭhādi - utsavāntam/ sadyojāta śivācāryeṇaprakāśitam, pub. śrīgopalavilāsamudrākṣaraśālāyāṃ, kumbhaghoṇam, 1916
Catalog Entry Status
Complete
No. in Descriptive Catalog
386.62
Key
manuscripts_004604
Reuse
License
Cite as
Kāmikāgama - Samprokṣaṇa Prāyaścittavidhi,
in Digital Collections, Institut Français de Pondichéry,
Manuscripts of the Indology Collection,
consulted on September, 10th 2025, https://ifp.inist.fr/s/manuscripts/item/381753