Cintyāgama - Jīrṇoddhāravidhi

Metadata

Bundle No.

RE20052

Type

Manuscrit

Subject

Śaiva, Śaivasiddhānta, Āgama, Jīrṇoddhāra

Language

Sanskrit

Creator

IFP and San Marga Trust

Date Created

2009-2010

Source

Institut Français de Pondichéry

License

Key

manuscripts_004630

Manuscript No.

RE20052v

Title Alternate Script

चिन्त्यागम - जीर्णोद्धारविधि

Uniform Title

Cintya

Language

Script

Type

Manuscript

Material

Condition

Bad and injured

Folios in Text

2

Folio Range of Text

25b - 26a

Lines per Side

6 - 9

Folios in Bundle

165

Width

3.3 cm

Length

39 cm

Bundle No.

RE20052

Other Texts in Bundle

Previous Owner

svāmināthabhaṭṭar

Miscellaneous Notes

This text treats the procedure of renovation of the temple according to the cintyāgama, the 3rd mūlāgama

Manuscript Beginning

ataḥ paraṃ pravakṣyāmi jīrṇoddhāravidhikramam। doṣoktaśamanārthaṃ ca bhogamokṣaphalapradam। śiraḥkaṇṭham uraḥkukṣibāhucaiva kaṭisthale। etāny aṅgāni kathyante upāṅgāni pravakṣya[n]te।

Manuscript Ending

etāny uktāni lohasya berasyaiva tu yatra ca। anyakāryāṇi śailānāṃ m( )ucyante yatra tat param। uktānām uṣṭitānāṃ[anuṣṭhitānāṃ?] ca puṇyāhaṃ pañcagavyakam। anyeṣāṃ caiva coktānāṃ samprokṣaṇam athācaret। iti cintye jīrṇoddhāravidhipaṭalaḥ। śrīsomasundaragurave namaḥ। svāmināthabhaṭṭar pustakam।

Catalog Entry Status

Complete

No. in Descriptive Catalog

386.22

Key

manuscripts_004630

Reuse

License

Cite as

Cintyāgama - Jīrṇoddhāravidhi, in Digital Collections, Institut Français de Pondichéry, Manuscripts of the Indology Collection, consulted on September, 10th 2025, https://ifp.inist.fr/s/manuscripts/item/381779