Sūkṣmaśāstra - Adhvanyāsavidhi And Ṣaḍadhvalakṣaṇa

Metadata

Bundle No.

RE20052

Type

Manuscrit

Subject

Śaiva, Śaivasiddhānta, Āgama, Nyāsa

Language

Sanskrit

Creator

IFP and San Marga Trust

Date Created

2009-2010

Source

Institut Français de Pondichéry

License

Key

manuscripts_004637

Manuscript No.

RE20052yy

Title Alternate Script

सूक्ष्मशास्त्र - अध्वन्यासविधि and षडध्वलक्षण

Language

Script

Type

Manuscript

Material

Condition

Bad and injured

Folios in Text

8

Folio Range of Text

98a - 105b

Lines per Side

6 - 9

Folios in Bundle

165

Width

3.3 cm

Length

39 cm

Bundle No.

RE20052

Other Texts in Bundle

Previous Owner

svāmināthabhaṭṭar

Miscellaneous Notes

This text contains two paṭala-s from the sūkṣmāgama. The first one, adhvanyāsavidhi, describes briefly the nyāsa of the 6 courses (adhvan-s) and the second one, ṣaḍadhvalakṣaṇa, their characterstics

Manuscript Beginning

dīkṣāyām ucyate dehī trividhāt bhavabandhanāt। sā dīkṣādhvasaṃśodhyā sa cādhvā ṣaḍvidha[s] smṛtaḥ। varṇās tu bhuvanair vyāptā tattvair vyāptāni ca। kalābhis tāni tattvāni vyāptānīha kalākramāt।

Manuscript Ending

aṅgeṣu pūrvavan nyastvā bimbe pañcakalāṃ nyaset। ghaṭe'pyevaṃ samabhyarcya adhvanyāsaṃ[ḥ] tridhā smṛtam[ḥ]। ṣaḍadhvā[a]lakṣaṇaṃ proktaṃ kalānyāsavidhiṃ śṛṇu। iti sūkṣmaśāstre ṣaḍadhvā[a]lakṣaṇapaṭalaḥ। śrīsomasundaragurave namaḥ। ayyāppaṭṭar kumāraṉ svāminādh[th]abhaṭṭar postakam।

Bibliography

Edition in progress (2006) IFP, Pondicherry

Catalog Entry Status

Complete

No. in Descriptive Catalog

386.51

Key

manuscripts_004637

Reuse

License

Cite as

Sūkṣmaśāstra - Adhvanyāsavidhi And Ṣaḍadhvalakṣaṇa, in Digital Collections, Institut Français de Pondichéry, Manuscripts of the Indology Collection, consulted on September, 10th 2025, https://ifp.inist.fr/s/manuscripts/item/381786