[Nyāsapratiṣṭhānirvacana]
Metadata
Bundle No.
RE20058
Type
Manuscrit
Language
Sanskrit
Creator
daiva"sikhaama.ni
Date Created
2009-2010
Source
Institut Français de Pondichéry
License
Key
manuscripts_004690

Manuscript No.
RE20058a
Title Alternate Script
[न्यासप्रतिष्ठानिर्वचन]
Language
Script
Scribe
Daivaśikhāmaṇi
Date of Manuscript
nandana, "sraava.na, 26
Type
Manuscript
Material
Condition
Damaged
Folios in Text
11
Folio Range of Text
1a - 11a
Lines per Side
6 - 11
Folios in Bundle
286
Width
3.5 cm
Length
31 cm
Bundle No.
RE20058
Other Texts in Bundle
Miscellaneous Notes
This text explains the general procedure of nyāsa and pratiṣṭhā quoting from āgama texts such as the kāmika, the mataṅga, etc
Manuscript Beginning
keśānte mukhamaṇḍale nayanayo[ś] śrotradvaye nāsike.....ḍhoṣṭadvayadanta......l̤e mūrdhāsya yaś ca svarāḥ। dopat(?) sandhitada.......pārśvayugale pṛṣṭhe ca nābhodare hṛt[d]dormūlakakutsukakṣayugale hṛdyādi pāṇyoḥ padoḥ tarjanyaṅguṣṭhayuktena vinyased akṣarān kramāt। iti mātṛkānyāsakalāḥ।
Manuscript Ending
anantā cāpyanāthā ca[ā?]nāśritā ca tathā parā। caturviṃśottaraśatadvayaṃ bhauvanam īritam। ādyantamantram uccārya samudāyam udīritā। pṛthag ūrdhvādikaraṇaṃ mantraikīkaraṇaṃ bhavet। evam adhvānavinyāsaṃ dehe bimbe ghaṭe tridhā।
Catalog Entry Status
Complete
No. in Descriptive Catalog
391.1
Key
manuscripts_004690
Reuse
License
Cite as
[Nyāsapratiṣṭhānirvacana],
in Digital Collections, Institut Français de Pondichéry,
Manuscripts of the Indology Collection,
consulted on September, 11th 2025, https://ifp.inist.fr/s/manuscripts/item/381839