Suprabhedāgama - Jīrṇoddhāravidhi

Metadata

Bundle No.

RE20058

Type

Manuscrit

Subject

Śaiva, Śaivasiddhānta, Āgama, Jīrṇoddhāra

Language

Sanskrit

Creator

daiva"sikhaama.ni

Date Created

2009-2010

Source

Institut Français de Pondichéry

License

Key

manuscripts_004726

Manuscript No.

RE20058o

Title Alternate Script

सुप्रभेदागम - जीर्णोद्धारविधि

Language

Script

Scribe

Daivaśikhāmaṇi

Type

Manuscript

Material

Condition

Damaged

Folios in Text

2

Folio Range of Text

47a - 48b

Lines per Side

6 - 11

Folios in Bundle

286

Width

3.5 cm

Length

31 cm

Bundle No.

RE20058

Other Texts in Bundle

Miscellaneous Notes

The same as Cat. no. 368.18

Manuscript Beginning

athātaḥ sampravakṣyāmi jīrṇoddhāravidhikramam। jīrṇadehaṃ yathā dehī tyaktvānyaṃ pratipadyate। tathāpi jīrṇaṃ calitaṃ bimba[ṃ] muñcatnti devatāḥ। evam ādīnī sarvāṇi rākṣasāś ca viśanti hi। rākṣsāś ca[ā?]surāś cāpi piśācā brahmarākṣasāḥ। tasmāt sarvaprayatnena jīrṇoddhāraṃ kārayet।

Manuscript Ending

anyathā yadi kuryāc cet sarvadoṣāvahaṃ nṛṇām। sarvanāśaṃ bhaved atra sarvaṃ niṣphalam eva hi। yadā māsadinarkṣeṣu aśubhāni śubhāni ca। aparīkṣya tadā kāryāṇyuddhare sthāpanaṃ budhaḥ। jīrṇoddhāraṇam idaṃ proktaṃ prāyaścittavidhiṃ śṛṇu। iti suprabhede pratiṣṭhātantre jīrṇoddhārapaṭalaḥ।

Catalog Entry Status

Complete

No. in Descriptive Catalog

391.15

Key

manuscripts_004726

Reuse

License

Cite as

Suprabhedāgama - Jīrṇoddhāravidhi, in Digital Collections, Institut Français de Pondichéry, Manuscripts of the Indology Collection, consulted on September, 11th 2025, https://ifp.inist.fr/s/manuscripts/item/381875