Suprabhedāgama - Jīrṇoddhāravidhi
Metadata
Bundle No.
RE20058
Type
Manuscrit
Subject
Śaiva, Śaivasiddhānta, Āgama, Jīrṇoddhāra
Language
Sanskrit
Creator
daiva"sikhaama.ni
Date Created
2009-2010
Source
Institut Français de Pondichéry
License
Key
manuscripts_004726

Manuscript No.
RE20058o
Title Alternate Script
सुप्रभेदागम - जीर्णोद्धारविधि
Subject Description
Language
Script
Scribe
Daivaśikhāmaṇi
Type
Manuscript
Material
Condition
Damaged
Folios in Text
2
Folio Range of Text
47a - 48b
Lines per Side
6 - 11
Folios in Bundle
286
Width
3.5 cm
Length
31 cm
Bundle No.
RE20058
Other Texts in Bundle
Miscellaneous Notes
The same as Cat. no. 368.18
Manuscript Beginning
athātaḥ sampravakṣyāmi jīrṇoddhāravidhikramam। jīrṇadehaṃ yathā dehī tyaktvānyaṃ pratipadyate। tathāpi jīrṇaṃ calitaṃ bimba[ṃ] muñcatnti devatāḥ। evam ādīnī sarvāṇi rākṣasāś ca viśanti hi। rākṣsāś ca[ā?]surāś cāpi piśācā brahmarākṣasāḥ। tasmāt sarvaprayatnena jīrṇoddhāraṃ kārayet।
Manuscript Ending
anyathā yadi kuryāc cet sarvadoṣāvahaṃ nṛṇām। sarvanāśaṃ bhaved atra sarvaṃ niṣphalam eva hi। yadā māsadinarkṣeṣu aśubhāni śubhāni ca। aparīkṣya tadā kāryāṇyuddhare sthāpanaṃ budhaḥ। jīrṇoddhāraṇam idaṃ proktaṃ prāyaścittavidhiṃ śṛṇu। iti suprabhede pratiṣṭhātantre jīrṇoddhārapaṭalaḥ।
Catalog Entry Status
Complete
No. in Descriptive Catalog
391.15
Key
manuscripts_004726
Reuse
License
Cite as
Suprabhedāgama - Jīrṇoddhāravidhi,
in Digital Collections, Institut Français de Pondichéry,
Manuscripts of the Indology Collection,
consulted on September, 11th 2025, https://ifp.inist.fr/s/manuscripts/item/381875