Prāyaścittavidhi
Metadata
Bundle No.
RE20058
Type
Manuscrit
Language
Sanskrit
Creator
daiva"sikhaama.ni
Date Created
2009-2010
Source
Institut Français de Pondichéry
License
Key
manuscripts_004693

Manuscript No.
RE20058b
Title Alternate Script
प्रायश्चित्तविधि
Language
Script
Scribe
Daivaśikhāmaṇi
Type
Manuscript
Material
Condition
Damaged
Folios in Text
10
Folio Range of Text
11a - 20b
Lines per Side
6 - 11
Folios in Bundle
286
Width
3.5 cm
Length
31 cm
Bundle No.
RE20058
Other Texts in Bundle
Miscellaneous Notes
This text briefly deals with the acts of expiation. Diśāhoma, saṃhitāhoma and mūrtihoma are the three rituals to be undertaken in this connection. These come under the common name śāntihoma
Manuscript Beginning
prāyaścittavidhiṃ vakṣye śrūyatāṃ dvijasattamāḥ। vidhiniṣedha ityevaṃ codanā syād dvividhā matā। anuṣṭhitāyāṃ tasyāṃ syād yathāvad dharmasaṃgrahaḥ। vaiparītye tvadharmas syāt tena pāpaṃ mahat[d] bhavet।
Manuscript Ending
evaṃ śreṣṭhādibhedena mūrtihomas tridhā mataḥ। kartavyo mūrtihomoyaṃ mūrtiśāryanahomakaḥ। samprokṣaṇapratiṣṭhādau niṣkṛtyai nyāyam īritaḥ। śāntyuktadinasaṅkhyā yā vaśenaitat samācaret। mūrtihoma iti proktaḥ ghṛtasnānādikaṃ purā। yato mayā samādiṣṭas tato nātrābhidhīyate।
Catalog Entry Status
Complete
No. in Descriptive Catalog
391.2
Key
manuscripts_004693
Reuse
License
Cite as
Prāyaścittavidhi,
in Digital Collections, Institut Français de Pondichéry,
Manuscripts of the Indology Collection,
consulted on September, 11th 2025, https://ifp.inist.fr/s/manuscripts/item/381842