Prāyaścittavidhi

Metadata

Bundle No.

RE20058

Type

Manuscrit

Language

Sanskrit

Creator

daiva"sikhaama.ni

Date Created

2009-2010

Source

Institut Français de Pondichéry

License

Key

manuscripts_004693

Manuscript No.

RE20058b

Title Alternate Script

प्रायश्चित्तविधि

Language

Script

Scribe

Daivaśikhāmaṇi

Type

Manuscript

Material

Condition

Damaged

Folios in Text

10

Folio Range of Text

11a - 20b

Lines per Side

6 - 11

Folios in Bundle

286

Width

3.5 cm

Length

31 cm

Bundle No.

RE20058

Other Texts in Bundle

Miscellaneous Notes

This text briefly deals with the acts of expiation. Diśāhoma, saṃhitāhoma and mūrtihoma are the three rituals to be undertaken in this connection. These come under the common name śāntihoma

Manuscript Beginning

prāyaścittavidhiṃ vakṣye śrūyatāṃ dvijasattamāḥ। vidhiniṣedha ityevaṃ codanā syād dvividhā matā। anuṣṭhitāyāṃ tasyāṃ syād yathāvad dharmasaṃgrahaḥ। vaiparītye tvadharmas syāt tena pāpaṃ mahat[d] bhavet।

Manuscript Ending

evaṃ śreṣṭhādibhedena mūrtihomas tridhā mataḥ। kartavyo mūrtihomoyaṃ mūrtiśāryanahomakaḥ। samprokṣaṇapratiṣṭhādau niṣkṛtyai nyāyam īritaḥ। śāntyuktadinasaṅkhyā yā vaśenaitat samācaret। mūrtihoma iti proktaḥ ghṛtasnānādikaṃ purā। yato mayā samādiṣṭas tato nātrābhidhīyate।

Catalog Entry Status

Complete

No. in Descriptive Catalog

391.2

Key

manuscripts_004693

Reuse

License

Cite as

Prāyaścittavidhi, in Digital Collections, Institut Français de Pondichéry, Manuscripts of the Indology Collection, consulted on September, 11th 2025, https://ifp.inist.fr/s/manuscripts/item/381842